________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
शाताधर्मकथाङ्गी कुलं = कृमिपुञ्जयुक्तं यत्र तत्रावयवे पुञीभूतकृमिव्याप्तम् , आएव 'संसत्तं' संसक्त तन्मयमित्यर्थः, 'अमुइ विगयवीभत्थदरिसणिज्ज' अशुचिविकृतबीभत्सदर्शनीयम् अशुचि-अस्पृश्यत्वादपवित्र, विकृतं-विकारयुक्त, बीभत्सं-धृणित दर्शनीयं दृश्यं यस्य तत्तथोक्तम् ‘एयारूवेसिया' एतद्रूपं स्यात्-किम् अहिमृतादि. सदृशं स्यात्-अस्ति ?, इति प्रश्नो भवेत् भगवानाह-'नो इणटे सम? ' नायमर्थः समर्थः-नैतादृशं किन्तु-' एत्तो' एतस्मादपि अणिट्ठतराए चेव ' अनिष्टतरमेव अत्यन्तघृणाजनकं यावत् स्पर्शेन प्रज्ञप्तम् ॥ सू० १॥
___ मूलम्-तएणं से जियसत्त राया अण्णया कयाई पहाए कायबलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहूहिं राईसर जाव सत्थवाहपभिईहिं सद्धिं भोयणवेलाए भोयणमंडवंसि सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमियभुत्तुत्तरागए आयंते चोक्खे परमसुइभूये तंसि विपुलंसि असण ४ जाव जायविम्हए ते बहवे ईसर जाव पभिइए एवं वयासीअहो णं देवाणुप्पिया! इमे मणुण्णे असणं४ वण्णणं उववेए जाव फासेणं उववेए अस्सायणिज्जे विस्सायणिज्जे पीयणिजे दीवणिजे दप्पणिज्जे मयणिजे बिहणिजे सबिदियगायपल्हायणिज्जे, तएणं ते बहवे ईसर जाव पभिइओ जियसत्तू एवं वयासी-तहेव णं सामी ! जणं तुब्भे वयइ अहो णं इमे मणुण्णे असणं४ वण्णेणं उववेए जाव पल्हाणिजे, तएणं चारों ओर दुर्गंध फैल रही हो उस का नाम दुरभिगंध है । सड जाने के घाद जिस के अंग उपांग सब तरफ विखरे हुए पड़े हों उस का नाम व्यापन्न हैं । यहांमृतक शब्द से जीव रहित शरीर लिया गया है। सूत्र ॥१॥ જેમાંથી મેર દુર્ગધ પ્રસરી રહે છે તેને “દુરભિગધ” કહે છે. મડદું સડી જાય છે અને તેનાં બધાં અંગ ઉપાંગે ચોમેર વિખેરાઈ જાય તેને ધ્યાપન્ન
छ. मी भृत: ४थी नि शरी२ समja. ॥ सूत्र “१”।
For Private And Personal Use Only