SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मंमगारधर्मामृतषिणी टी० अ० ११ जीवानामाराधकविराधकत्वनिरूपणम् १७५ दिक् संभवा वायवः मन्दधाता महावाता वान्ति-प्रचन्ति तदा खलु बहवे दाबद्रया वृक्षा जीर्णा झोडा शटिमूलस्कन्धाः यावत् म्लायन्त स्तिष्ठन्ति । तत्र 'अप्पेगइया' अप्येकका कतिपयाः दावत्रा वृक्षाः पत्रिता यावत् उपशोभमानाः २ स्तिष्ठन्ति । एवमेव हे श्रमणा आयुष्मन्तः योऽस्माकं निम्रन्यो वा निर्ग्रन्थी वा प्रव्रजितः सन् बहूनाम् अन्यतोथिकानां बहूनां गृहस्थानां प्रतिकूलवचनानि सम्यक् सहते, बहूनां श्रमणानां ४-श्रमणादीनां चतुर्विधसङ्घस्येत्यर्थः वचनानि नो सम्यक सहते एष खलु पुरुषो 'मए' मया देशाराधकः प्रज्ञप्तः । हे आयुष्मन्तः श्रमणाः ! यदा खलु नो 'दीविचगा' द्वैप्याः-द्वीपसम्बन्धिनः नो 'सामुद्दगा' सामुद्रकाः समुद्रसम्बन्धिन ईषत्पुरोवाताः पश्चाद्वाता यावत् महावाता वान्ति तदा खलु सर्वे द्रोपद्रवक्षा जीर्णाः मंत श्रमणों ! जिस समय समुद्र से उत्थित पूर्व दिशा संबन्धी वायु स्वल्प पश्चिम दिशा संबंधी वायु, मन्द वायु एवं महा वायु चलती है उस समय कितनेक जीर्ण -पुराने-शीर्णदाव द्रव वृक्ष झोडा-पत्र पुष्पादि वर्जित वृक्ष तो म्लान के म्लान ही-शोभा रहित ही खड़े रहते हैं और कितनेक दाव द्रव वृक्ष जो पत्र पुष्पों से युक्त होते हैं वे हरेभरे सुन्दर ही प्रतीत होते रहते हैं । इसी तरह हे आयुष्मन्त श्रमणो ! जो हमारा निर्ग्रन्थ साधु एवं साध्वी जन प्रव्रजित होता हुआ अनेक अन्यतीर्थिको के अनेक गृहस्थों के प्रतिकूल वचनों को तो अच्छी तरह से सहन कर लेता है परन्तु अनेक श्रमण आदिकों के चतुर्विध संघ के-वचनों को सहन नही करता है-वह मेरे द्वारा देशाराधक प्रज्ञप्त हुआ है । (समणा उसो ! जया णं नो दीविच्चगा णो साउद्दगा ईसिं पुरे वाया पच्छा અને તે આધુમંત શ્રમણ ! જ્યારે સમુદ્ર ઉપર થઈને વહે આછો પૂર્વ દિશાને પવન, મંદ પવન અને પ્રચંડ પવન ફૂંકાય છે ત્યારે કેટલાક જીર્ણ-જૂના, શીણું પાંદડાં અને પુ રહિત થયેલાં દાવદ્રવ વૃક્ષે રૂાન થઈને શોભાહીન થઈને જ ઊભાં રહે છે અને કેટલાક દાવંદ્રવ વૃક્ષે જે પાંદડાંએ પુષ્પોવાળાં છે-લીલાંછમ અને સુંદર જ લાગે છે. આ પ્રમાણે તે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ સાધુ અને સાઠવીજન પ્રવજીત થઈને ઘણુ અન્યતીથિંના ઘણું ગૃહના પ્રતિકૂળ વચનેને સારી રીતે સમજી લઈને સહન કરી લે છે પણ તેઓમાંથી શ્રમણ વગેરેના ચતુર્વિધ સંઘના વચનને જે સહન કરતું નથી તે મારા વડે દેશારાધક તરીકે પ્રજ્ઞપ્ત થયેલ છે. (समणाउसो ! जायाणं नो दीविचगा णो सामुद्दगा ईसिं पुरे वाया पच्छावाया जाव महावाया वायंति तयाणं सम्वे दादा रुकवा जुण्णा झोडा जाव For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy