________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
এলাকায় मध्यस्थभावेन 'सहइ ' 'सहते-मुखाद्यविकारकरणेन मर्पति, 'खमइ ' क्षमते क्रोधाभावेन, तितिक्खइ, तितिक्षते-अदीनाभावेन, · अहियासेइ ' अध्यास्ते निर्जराभावनयाऽन्तःकरणेन सहते । अथ व बहूनाम् अन्यतीथिकानां बहूनां गृहस्थानाम् प्रतिकूलवचनानि नो सम्पक्सम्यग्भावेन सहते यावत् नो अध्यास्ते, एष खलु एवम्भूतः पुरुषः 'मए ' मया ' देशपिराहर' देशविराधकः प्रज्ञप्तः ।
पुनश्च हे श्रमणा:-आयुष्मन्तः ! यदा खलु 'सामुद्दगा' सामुदकाः समुद्रसम्बन्धिनः ईपत्पुरोवाताः स्वल्पपूर्वदिग्वायत्रः ‘पच्छावाया' पश्चाद्वाताः पश्चिमसे सहन करता है उन वचनों को सुनकर जिनके मुख आदि में कोई विकार नही झलकता है क्रोध नहीं उत्पन्न होता है, अदीन भावसे जो उन्हें सहन करता है, निर्जरा की भावना से जो उन्हें अपने अन्तः करण से सहलेता है-तथा कुतीथिकों के गृहस्थों के प्रतिकूल वचनों को जो सहन नहीं करता है-यावत् उन्हें अध्यासित नहीं करता है ऐसा व्यक्ति मैंने देश विराधक प्रज्ञप्त किया है। (समणाउमो ! जयाण सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदाबाया महावायाःवायंति तयाणं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलापमाणा २ चिट्ठति, अप्में गइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिटुंति एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंधी वा पव्वइए समाणे यहणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्मं सहइ बहूणं समणाणं ४ नो सम्मं सहइ एसणं मए पुरिसे देसाराहए पण्णत्ते ) पुनश्च-हे आयु. ભાવથી સહન કરે છે, તે વચનોને સાંભળીને જેના માં વગેરે અંગે ઉપર કોઈ પણ વિકાર સરખાએ થતું નથી, કે ઉત્પન્ન થતું નથી, અદીન ભાવથી જે તેને ખમતો રહે છે–સહન કરતું રહે છે, નિર્જરાની ભાવનાથી જે તેઓને પિતાના અંતરથી સહન કરી લે છે, તેમજ કુતીથિ કેના ગૃહસ્થને પ્રતિકૂળ વચનને જે સહન કરી શકતો નથી યાવતુ તેઓને અધ્યાસિત કરતે નથી એવા માણસને મેં દેશ-વિરાધક તરીકે પ્રજ્ઞપ્ત કર્યો છે
(समणाउसो ! जयाणं सामुद्दगा ईसिं पुरे वाया पच्छावाया मंदावाया महावाया वायंति तयाणं वहवे दावदका रूकवा जुग्गा झोडा जाब मिलायमाणा २ चिट्ठति, अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया जाव उबसोभेमाणार चिटुंति एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा पचहए समाणे बहूगं अण्णउत्थियाणं बहूगं गिहत्थाणं सम्म सहइ बहूगं समणाणं ४ नो सम्म सहइ एसणं मए पुरिसे देसाराहए पजते )
For Private And Personal Use Only