________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
6
ज्ञाताधर्म दाङ्गसूत्रे
६७२
पत्रिता = पत्रयुक्ता पुष्फिया' पुष्यिताः = पुष्पयुक्ताः, 'फलिया ' फलिता:= फल समृद्राः, हरियगरेरिज्जमाना' हरितकराराज्यमानाः = हरितकेन हरितवर्णेनातिशयशोभमानाः ' सिरीए' श्रिया = पत्रपुष्पादि शोभया अतीवातीव = अत्यन्तम् उपशोभमानाः शोभासंमन्नः तिष्ठन्ति । यदा खलु = यस्मिन् काले 'दीविच्चा ' द्वेष्याः द्वीपसम्भवाः । ईसिपुरेवाया 'ईपरपुरोवाताः स्वल्पाः पूर्वदिग्वायवः, ' पच्छावाया' पञ्चाद्वाताः = पश्चिम दिग्वायवः ' मंदावाया ' मन्द वाताः शनैः शनैः सञ्चारिणो वायवः, ' महावाया ' महावाताः = प्रचण्डवायवः ' वायंति ' वान्ति = चलन्ति तदा खलु बहवो दावद्रवा वृक्षा पत्रिता यावत् श्रियाsataraीवोपशोभमानास्तिष्ठन्ति । 'अप्पेगइया ' अप्येककाः कतिपयाः- स्तोका
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
=
पत्र युक्त थे, पुष्प युक्त थे फलों से समृद्ध थे । हरित वर्ण से ये सब अतिशय शोभायमान हो रहे थे । इस तरह पत्र पुष्पादि की शोभा से इनकी शोभा अत्यंत निराली बनी हुई थी। इस कारण ये विशिष्ट शोभा संपन्न बने हुए थे। (जयाण दीविच्चगा ईसि पुरेवया पच्छा वाया मंदावाया महावाया वार्यति, तया णं बहवे दात्रद्दवा रुक्खा पत्तिया जाव चिट्ठति, अपेगइया दावद्दवा स्वखा जुन्ना झोडा परिसडियपंडुक्त पुष्कफलाक्वस्वखाओ विव मिलायमाणा २ चिति ) जिस समय द्वीप से उत्पन्न हुई पूर्व दिशा संबन्धी स्वल्प हवाएँ, पश्चिम दिशा संबन्धी स्वल्प हवाएं, घीरे २ चलने वाली वायुएँ तथा प्रचण्ड वाएँ चलने लगती तो उस समय अनेक दोवद्रव वृक्ष पत्र पुष्पादि की शोभा से निगले, बने हुए ज्यों के त्यों खड़े रहते थे उनमें कुछ भी विकार नही होता था | तात्पर्य इसका यह है कि जब टापू से पूर्व दिशा હતાં. પત્ર અને પુષ્પોથી એમની શાભા અનેરી થઈ પડી હતી. એથી એએ વિશેષ શેાભા–સન્ન લાગતાં હતાં.
( जयाणं दी विच्चगा ईसि पुरेवाया पच्छावाया मंदावाया महावाया वायंति तया णं बहवे दावदवा रुक्खा पत्तिया जाब चिट्ठति, अप्पेगझ्या दावदवा रुक्खा जुन्ना झोडा परिसडिय पंडुषत्तपुष्पफला सुक्क्रुत्रखाओ वित्र मिलायमाणा २ चिट्ठति) જ્યારે દ્વીપ ઉપર વહેતા પૂર્વ દિશાના આછા પર્વને, પશ્ચિમ દિશાના આછા વા, ધીમે ધીમે વહેનારા પવને તેમજ પ્રચંડ પવનો ફૂંકાવા લાગતા ત્યારે પત્ર-પુષ્પ વગેરેની શેભાથી અનેરાં લાગતાં દાદ્રવ વૃો। જે સ્થિતિમાં ઊભાં હતાં તે જ સ્થિતિમાં વિકાર વગરના થઇને સ્થિર થઈને ઊમાં જ રહેતા હતાં. કહેવાની મતલબ એ છે કે જ્યારે દ્વીપના પૂર્વ અને પશ્ચિમ દિશાના મંદ, સુગંધ અને શીતળ પવન વહેતા હતા ત્યારે પત્રા-પુષ્પા વગેરેથી સંપન્ન