SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १६ शाताधर्मकथासू अशोकवरपादपः = अशोकनामा महावृक्षः, तत्रेत्रोपागच्छति, उपागस्य ' अहापडिख्वं ' यथाप्रतिरूपं = मुनिजनकल्पानुसारम् अवग्रहं = स्थित्यथं वसतेराज्ञां अवगृह्य = गृहीत्वा संयमेन तपसा चात्मानं भावयन् वासयन् विहरति = आस्तेस्म । तदा वनपालकः समागत्य कृष्णाय वासुदेवाय वर्धापनिका प्रदत्ता । परिषनिर्गता = द्वारावती नगरी निवासिनां जनानां परिषत् समूहः निर्गता अरिष्टनेमिर्भगवन् समागतइति श्रुत्वा तं वन्दितुं द्वारावतीनगरीतो निःसृतेत्यर्थः । सा परिषद् भगवन्तं वन्दिस्वा धर्मं श्रोतुं भगवतः पुरोऽवस्थिता धर्मः कथितः अरिष्टनेमिना भगवता धर्मकथा कथिता ॥ सु-७ ॥ Acharya Shri Kailassagarsuri Gyanmandir परंपरा के अनुसार- विहार करते हुए यावत् जहां वह द्वारावती नगरी थी उसमें जहां रैवतक पर्वत था-नंदवन नामका उद्यान था । उसमें भी जहां सुरप्रिययक्ष का यक्षायतन था ओर उस में भी जहाँ अशोक का उत्तम वृक्ष था, वहां पधारे ( उवागच्छित्ता अहापड़िरूवं उग्गहं ओगिव्हिसा संयमेणं तवसा अप्पाणं भावेमाणे विहरह) आकर के उन्हों ने मुनिजन के कल्पानुसार वनपाल से वमति की आज्ञा प्राप्त की और प्राप्त कर वे वहां तप और संयम से आत्मा को भावित करते हुए विराजमान हो गये उस समय धनपालकने आकर के कृष्ण वासुदेवको बधाई दी । ( परिसा निग्गया धम्मो कहिओ) द्वारावतीनगरी के समस्त जनों का समूह - ( अरिष्टनेमि भगवान आये हुए है) ऐसा सुनकर उनको वंदना करने के लिये द्वारावती नगरी से निकले । એની સાથે પૂર્વાનુ ાથી-એટલે કે તીથ કર પરપરા ને અનુસરતાં વિહાર કરતાં જ્યાં તે દ્વારવતી નગરી હતી, જ્યાં રૈવતક પર્વત હતા, જ્યાં નનવન નામે ઉદ્યાન હતું, અને તેમાં જ્યાં સુરપ્રિય યક્ષનું યક્ષાયતન હતું અને તેમાં पन्यु क्यां मशोऽनुं श्रेष्ठ वृक्ष हेतुं त्यां पधार्या. ( उवागच्छित्ता अहारडिरूवं उहं ओगिता संयमेण तत्रसा अपवणं भवेमाणे विरइ ) त्यां पधारीने મુનિ જનાચિત પ્રણાલિકા મુજબ વનપાલક પાસેથી આજ્ઞા મેળવી અને આજ્ઞા મેળવીને ત્યાં તપ અને સયમથી પેતાના આત્માને ભાવિત કરતાં બિરાજ્યા. તે વખતે વનપાલકે કૃષ્ણ વાસુદેવની પાસે જઇને તેમને શુભ સમાચાર આપ્યા ( परिसा निग्गाया धम्मो कहिओ ) द्वारावती नगरीन अधा नागरी असे "अरि ષ્ટનેમિ ભગવાન અત્રે પધાર્યા છે” એવું સાંભળીને તેમની વંદના કરવામાટે નગરીની બહાર નીકળ્યા. બધા નાગરિકા ભગવાનને વંદન કરીને ધકથા For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy