________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टी० अ० १० जीवानां वृद्धिहानिनिरूपणम्
टीका-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण नवमस्य ज्ञाताध्ययनस्यायम्=पूर्वोक्तपकारः अर्थ:=भावः प्रज्ञप्तः कथितः, स मया श्रुतः, किन्तु दंशमस्य ज्ञाताध्ययनस्य कोऽर्थः को भावः ? प्रज्ञप्तः ? । सुधर्मास्वामी पाह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहे नगरे ' सामी ' स्वामी श्रीमहावीरस्वामी 'समोसढे' समवसृतः समागतः, तदा गौतमस्वामी एवमवादीतकथं खलु-केन प्रकारेण हे भदन्त ! जोवाः 'वइंति वा' बर्द्धन्ते वृद्धिमाप्नुवन्ति वा, ' हायति वा' हीयन्ते-हानि प्रप्नुवन्ति वा ? जीवा द्रव्यतोऽनन्तत्वेन, प्रदेशतश्चापि प्रत्येकमसख्यात प्रदेशत्वेनावस्थितपरिमाणत्वाद् वृद्धिहानी प्राप्तुं नाईन्ति, किन्तु क्षान्त्यादिगुणानां वृद्धया वर्द्धन्ते, हान्या तु हीयन्त इति ।
____ 'जइणं भंते ! समणेणं' इत्यादि । टीकार्थ-(जइणं भंते) यदि हे भदंत ! (समणेणं० णवमस्स णायज्झयणस्स अयम?) श्रमण भगवान महावीर ने नवम ज्ञाताध्ययन का पूर्वोक्त रूप से यह अर्थ प्ररूपित किया है तो ( दसमस्स के अटे). ? दश ज्ञाताध्ययन का उन्हों ने क्या भाव अर्थ कहा है ? इस प्रकार जंबू स्वामी के प्रश्न को सुनकर श्री सुधर्मास्वानी उन्हें समझाने के अभिप्राय से कहते हैं कि ( एवं खलु जबू! ) हे जंबू सुनों तुम्हारे प्रश्न का उत्तर इस प्रकार है- ( तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे-गोयमसामी एवं वयासी) उस काल में और उस समय में राजगृह नाम के नगर में श्री भगवान महावीर स्वामी पधारे उस समय गौतम स्वामी ने उन से ऐसा पूछा ( कहाण भंते ! जीवा वइंति, वा हायति वा ? गो० से जहा नामए बहुलपक्खस्स पाडिवया
" जइणं भंते ! समणेणं " इत्यादि । ____12-(जइणं भंते !) ने 3 महन्त ! (समणेणं० वमस्स णायज्झयणस्स अयमढे) श्रम लगवान मडावीरे माताध्ययननी पूरित ३३ मथ नि३पित यो छ त। ( दसमस्स के अॅ१) ४शमा ज्ञाताध्ययनन तमामे । ભાવ અર્થ નિરૂપિત કર્યો છે. આ પ્રમાણે જંબૂ સ્વામીને પ્રશ્નને સાંભળીને શ્રી સુધર્માસ્વામી તેમને બધી વાતની સ્પષ્ટતા કરવાના હેતુથી કહે છે કે (एवं खलु जंबू ! ) भू सानो तमा२। प्रश्न | 241 प्रमाणे छ । (तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे गोयमसामी एवं क्यासी) તે કાળે અને તે સમયે રાજગૃહ નામે નગરમાં શ્રી ભગવાન મહાવીર સ્વામીની પધરામણી થઈ. તે સમયે ગૌતમ સ્વામીએ તેમને પ્રશ્ન કર્યો કે
(कहाणं भंते ! जीवा बति, वा हायंतिवा ? गो० से जहानामए बहुल
For Private And Personal Use Only