________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
દ્
ज्ञाताधर्मकथासूत्रे
अपश्य के न = माताप्राप्त - दृष्टादृष्टशब्दादि विषयाणामदर्शकेण शब्दादिविषयवाञ्छारहितेनेत्यर्थः भवितव्यम्, चारित्रं गृहीत्वा विषयवासना लेशतोऽपि मुनिना मूर्छा न विधातव्येति भावः ॥ १ ॥ अतएव भोगे' भोगान् = शब्दादिकान् ' अत्रयवंता ' पश्यन्तः = त्राञ्छन्तो जीवाः सन्ति संसारसागरे घोरे । ये भोगेषु निरवयवखाः' अपश्यकाः चारहिताः सविते तरन्ति पारयन्ति संसारकान्तारं =माटवीम् || २ || मु० ८ ॥
मूलम् - तणं सा रयणद्दविदेवया जेणेव जिणपालिए तेणेत्र उवा० बहूहिं अणुलोमेहि य पडिलोमेहि य खरनहुरसिंगारेहिं कल्लुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभि० विष्प० ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसि पाउन्भूया तामेव दिसं पडिगया, तएण से सेलए जक्खे जिणपालिएण साद्ध लवणसमुदं मज्झंमज्झेणं वीयवयइ२ जेणेव चंपानयरी तेणेव उवागच्छइ उवागच्छित्ता चपाए नयरीए अग्गुजाणंसि जिणपालियं पिद्वातो ओयारेइ ओयारिता एवं वयासी - एसणं देवानुपिया ! चंपानयरी दीसइ त्तिकद्दु जिणपालियं आपुच्छर आपुच्छित्ता जामेव दिसिं पाउब्भुए तामेव दिसिं पडिगए ॥ सू० ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वह इस संसार रूप अटवी से पार हो जाता है और जो उस अवस्था में शब्दादि विषय भोगोंकी वाञ्छा करता है वह संसार रूप अटवी में डूबता रहता है - पडता रहता है। सूत्र
46
ܐ ،
રાખતા નથી તે આ સૉંસાર રૂપી અટવીની પાર પહોંચી જાય છે અને જે શબ્દ વગેરે વિષય--ભાગાની દચ્છા કરે છે તે સસાર રૂપી અટવીમાં ફસાઇને તેમાં જ ડૂબતા રહે છે. ॥ સૂત્ર
“ ८” ॥
For Private And Personal Use Only