________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दिदारक चरितनिरूपणम्
६३३.
,
हिण्डितानिच = उद्यानादिषु भ्रमणानि 'मोहियाणिय' मोहितानि च = मोहनानि कामरागजनक हावभावादीनि कृतानि ' ताहे ' तदा तादृशे समये एतादृश सुखाभवास्थायां खलु युवां सर्वाणि मया सार्द्धं हसितादीनि 'अणेगमाणा अगणयन्तौ=अनाद्रियमाणौ ' ममं 'मां निराधारां 'विप्पजहाय' विप्रहाय = परित्यज्य शैलकेन सार्द्धं लवणसमुद्रं मध्यमध्येन व्यतिव्रजथः = गच्छथः । ततः खलु पुनः सा रत्नद्वीपदेवता जिनरक्षितस्य लघुभ्रातुः 'मणं ' मनः = अन्तः करणम् ' ओहिणा' अवधिना अवधिज्ञानेन ' आभोएह ' आभोगपति = पश्यति आभोगयित्वा = दृष्ट्वा - एवमवदत् - नित्यमपि च- पूर्वमपि सदैव च अहं जिनपालितस्य-तबज्येष्ठ भ्रातुः अनिष्टा, अक्रान्ता, अमिया अमनोज्ञा, अमनोमा=मनः प्रतिकूलाऽभवम् नित्यं च मम जिनपालित:- अनिष्टः, अक्क्रान्तः, अप्रियः, अमनोज्ञः, अमनोऽमः -मनःखेदजनक आसीत् । नित्यमपि च खलु अहं जिनरक्षितस्य तव इष्टा यावद् मनोSमा, नित्यमपि च खलु मम जिनरक्षितस्त्वम् इष्टो यावद् मनोऽमः, यदि खलु यथा मां निपालितो रुदतीं, क्रन्दन्तीं शोकं कुर्वाणां 'तिप्पमाणी' तेपमानाम् = लीलाएँ को हैं, जलावगाहनादि रूप नाना प्रकार की चेष्टाएं की हैं, उधान आदिकों में साथ २ भ्रमण किया है, तथा काम रागे जनक हाव भाव आदि क्रियाएँ की हैं तो फिर क्यों अब उन सब हसितादि चेष्टाओं की उपेक्षा करके तुम दोनों मुझे निराधार छोड़कर शैलक के साथ लवण समुद्र के बीच से होकर चले जा रहे हो। इस प्रकार कह कर उस स्थणा देवी ने जिन रक्षित के अन्तः करण को अपने अवधि ज्ञान के द्वारा देखा - देख कर वह फिर इस तरह कहने लगी- ( णिच्चपि य णं अहं जिस अणिट्ठा ५, णिच्चं मन जिणपालिए अणिट्ठे-निच्चपि यणं अहं जिगर क्वियस्स इट्ठा, निच्चपि णं अह जिणरखिए इट्ठे ५, जहणं ममं जिणपालिए रोयमाणी, कंदहाणी, सोयमाणी तिप्पमाणी विलवाणी taras, कण्ण तुम जिणरक्खिया ! ममं रोयमाणि जाव
વગેરે રૂપ લીલાએ કરી છે, જલાવગાહન વગેરેની ધણી જાતની ચેષ્ટાએ કરી છે, સાથે સાથે ઉદ્યાન વગેરેમાં ફર્યાં છે. તેમજ કામરાગજનક હાવભાવ વગેરેની ક્રિયાએ કરી છે ત્યારે હવે શું કામ તે બધી હસિતા ચેષ્ટાએ ની ઉપેક્ષા કરીને મને એકલી નિરાધાર બનાવીને શૈલક યક્ષની સાથે લવણુસમુદ્રની વચ્ચે થઇને જઈ રહ્યા છે. આ પ્રમાણે કહીને તે ચણા દેવીએ છતરક્ષિતના મનને પોતાના અવિધજ્ઞાન વડે જોયું અને જોઇને તે ફરી કહેવા લાગી કે–
( णिच्चपि य णं अहं जिणपालियम्स अणिट्ठा ५ णिच्च मम जिणपालिए अणिडे निच्चपि य णं अहं जिगर क्वियस्स इद्वा निच्चपि य णं मम जिणरक्खिए
हा ८०
For Private And Personal Use Only