SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० म० ९ माकम्दिदारकरितनिरूपणम् ६२७ कम्मवसगए अवयक्खति मग्गतो सविलियं, तएणं जिणरक्खियं समुप्पन्नकलुणभावमच्चुगलथल्लणोल्लियमई अबयक्खंतं तहेवजक्खे य सेलए जाणिऊण सणियं२ उव्विहति नियगपिट्ठाहि विगयसद्धं, तएणं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलसा सेलगपिट्टाहि ओवयंतदास ! मओसित्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हिय वाहाहिं आरसंतं उड़ उव्विहति अंबरतले, ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पभासेण असिवरेणं खंडाखंडिं करेति तत्थ विलवमाणं तस्स य सरसवाहियस्स घेत्तूण अंगमंगाई सरु हिराइं उक्खित्तबलि चउदिसि करेंति सा पंजली पहिला॥सू०७॥ टीका-'तएणं सा' इत्यादि-ततः खलु सा रत्नद्वीपदेवता लवणसमुद्र त्रिसप्तकत्व एकविंशतिवारम् अनुपर्यटति, अनुपर्यट्य यत्तत्र तृणं वा यावत् सर्व पत्र काष्ठादिकमपनीय-एकान्ते ' एडेइ' एडति-पक्षिपति, पक्षिप्य यौव प्रासादावतंसकस्तौवोपागच्छति, उपागत्य तौ माकन्दिकदारको प्रासादावतंसके-अपश्यन्ती _ 'तएणं सा रयणदीवदेवया' इत्यादि । टीकार्थ -(नएणं) इसके बाद (सा रयणदीवदेवया) उस रयणादेवी ने (लवण समुई तिसत्तखुत्तो अणुपरियति ) लवण ममुद्र की २१ पार प्रदक्षिणा को-(जं तत्थं तणं वा जाव एडेह एडित्ता जेणेव पासायव. सए तेणेव उवागच्छति ) इस समय में उसे वहां पर जो तृणकाष्ठ पत्र आदि मिला उस-सषको वहां से हटाके दूर जाकर एकान्त स्थान में डाल दिया। डालकर फिर वह जहां अपना श्रेष्ट प्रासाद था वहां आई. 'तएणं सा रणदीव देवया ' इत्यादि । टी-(तएणं ) त्या२मा ( सा रयणदीव देवया) ते २यावीमे(लवण समुई ति सत्तखुतो अणुपरियति ) सप समुद्रनी मेवी पार प्रक्षिा ४२१. (जं तत्त णं वा जाव एडेइ एडित्ता जेणेव पासायव.सए तेणेव उवागच्छद) પ્રદક્ષિણા કરતી વખતે શ્યણ દેવીને ત્યાં તૃણ, કાષ્ઠ પત્ર વગેરે જે કંઈ પણ લેવામાં આવ્યું તેને ત્યાંથી દૂર એકાંતમાં ફેંકી દીધું. ફેંકીને તે પોતાના ઉત્તમ મહેલમાં આવતી રહી. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy