SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारेगामृतवषिणी टी० मे० ९ माकन्दिदारकचरितनिरूपणम् १९ येथे तदादरं करिष्यथः, वा अथवा 'परियाणहवा' परिजनीथा स्वीकरिष्यथः वा, अथवा 'अवयक्खह वा' पश्यथः= अबलोकयिष्यथः 'तो' तदा 'भे' युवामहं 'पिट्ठात्रो' पृष्ठात्-मम पृष्ठभागात् 'विहुणामि' विधुनामि पातयिष्यामि । अथ खलु यदि युवां रत्नद्वीपदेवताया एतमर्थ नो आद्रियेथे, नो परिजानीयः, 'नो अवयक्खह' तां प्रति नो पश्यतः, तदुपसर्ग सहियेथे इत्यर्थः 'तो' तदा 'भे' युवां रत्नद्वीपदेवताहस्तात् ' साहत्थि' स्वहस्तेन ‘णित्यारेमि' निस्तारयामि-पारं नेष्यामि । ततः खलु तौ माकन्किदारको शैलकं यक्षमेवमवादिधाम्यं कञ्चन खलु हे देवानुपिय ! त्वमाराध्यत्वेन वदिष्यति, यरवलु 'युश्योरयमाराध्यः' इति तस्य खलु-तस्यैव उपपातनिर्देशे से वावचनाज्ञायां 'चिहिस्सामो' स्थास्यावः किंपुनर्भवतः ! भवदाज्ञानुसारेणैव पतिष्यावहे इत्यर्थः । ततः खलु स शैलको यक्षः 'उत्तरपुरस्थिमं' उत्तरपौरस्त्यम् ईशानकोणसम्बन्धिनं 'दिसीभार्ग' दिग्भागम् ' अवक्कमइ ' अपक्रामति गच्छति अपक्रम्य वैक्रियसमुदघातेन समवहन्ति, समवहत्य क्रियसमुद्घातं कृत्वा सङ्ख्येयानि योजनानि यावत् सङ्ख्येयदेखोगे-अर्थात् उन वचनों का आदर करोगे-उन्हें स्वीकार करोगे, उन पर ध्यान दोगे, तो मैं अपने पृष्ठ भागसे तुम लोगको उतार दूगा-नीचे पटक दूंगा-और यदि तुम लोग उस रयणादेवी के इस उपसर्ग रूप अर्थ का आदर नहीं करोगे,उन्हें स्वीकृत नही करोगे,उसकी तरफ नहीं देखोगे -उसके द्वारा कृत उपसर्गको सहन कर लोगे मैं तुम लोगोंको रयणादेवी के हाथ से देखते २ छुडा दंगा। (तएणं ते मागंदियदारया सेलगं जक्खं एवंवयासी-जण्णं देवाणुप्पिया! बहस्सह तस्सणं उववायवयणणिइसे चिहिस्सोमो, तएणं से सेलए जक्खे उत्तरपुरस्थिमं दिसीभागं अवकमह, अवक्कमित्ता वेउब्वियसमुग्धारण समोहणइ २ संखेजाई जोय. અને તેના ઉપર વિચાર કરશે તે હું પિતાની પીઠ ઉપરથી તમને ઉતારી પાડીશ અને નીચે ફેંકી દઈશ. અને જો તમે બંને રયણ દેવીના ઉપસર્ગ રૂપ તે વચનેને આદર કરશે નહિ, સ્વીકારશે નહિ, તેની તરફ જોશો નહિ, તે જે કંઈ પણ ઉપસર્ગ-ઉત્પાત-કરે તે તમે ખમી લેશે તે હું તમને પણ દેવીના હાથમાંથી જોતજોતામાં મુક્ત કરાવી દઈશ. (दएणं ते मागंदियदारया सेलगं जक्खं एवं वयासी जण देवाणुप्पिया! पइस्सइ तत्सणं उपवायवयणणिदेसे चिद्विस्सामो, तएणं से सेलए जक्खे उत्तरपुरस्थिमं दिसीमागं अवक्कमह अवकमित्ता वेब्बियसमुग्याएवं समोहणतिर For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy