SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ફર૦ शानधर्मकथासूत्रे ' व्रजतो : = गच्छतो सतोः सा रत्नद्वीपदेवता पापा = पापिष्टा चण्डा= कोपशीला, रुद्रा= क्रूरा क्षुद्रा= तुच्छस्वभावा साहसिका अविचारितकारिणी बहुभिः 'खरए हिय' खरकैः = कठोरैः, 'महिय ' मृकैः सुकोमलैः, 'अणुकोमेदिय ' अतुलोमै := खरकैः=कठोरैः, मनोनुकूले:, ' पडिलो मेडिव ' प्रतिलोमैः = मनः प्रतिकूलभूतैश्व ' सिंगारेहिय शृङ्गारैः कामरागजनकेः 'कलुणेहिय' करुणैः करणाजनकैश्व 'उवसग्गेहिय ' उपसगै:- उपसर्गजनकवचनैः 'उवसग्गं ' उपर्गम् = उत्पातं 'करेहिइ ' करिष्यति, तद् यदि खलु युवां हे देवानुप्रियो । रत्नद्वोपदेवताया एतमर्थम् ' आढावा' आदिपावा चंडा रुद्दा खुद्दा साहसिया, बहूहिं खरएहिं य मउएहिं य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहिं य उवसग्गेहिं य उवसग्गं करेहिइ ) हे देवानुप्रियो ! तुम लोग मेरे साथ लवण समुद्र में बीचों बीच के मार्ग से होकर चलो उस समय वह पापिष्ठ, कोपशील, क्रूर, क्षुद्र एवं अविचारित कारिणी रयगा देवी तुम्हारे ऊपर अनेक कठोर, सुकोमल, मनोनुकूल, मनः प्रतिकूल कामराग जनक एवं करुणोत्पादक ऐसे उपसर्ग बचनों द्वारा उवसर्ग-उत्पात करेगी। (तं जहणं तुम्भे देवाणुपिया ! रयणादीव देवयाए एयमहं आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिद्वातो विहृणामि अहणं तुभे रगग दीव देवयाए एयमहं णो आढाह णो परियाणह णो अवयवह तो मे रयण दीव देवया हत्थाओ - साहस्थि णित्थरेमि ) सो यदि हे देवानुप्रियो ! तुम लोग रयणा देवी के इस उपसर्ग रूप अर्थ को आदर की दृष्टि से णं सा रयणदीवदेवया पात्रा चंडा रुदा खुद्दा साहसिया, बहूहिं खरएहिं य महिं य अणुलोहि य पडिलोमे हि य सिगारेहि य कलुहिंय उवसग्गे हिं य उवसग्गं करेहिs ) હે દેવાનુપ્રિયે ! મારી સાથે લવણુ સમુદ્રની વચ્ચેના માર્ગોમાં થઈને તમે ચાલશેા તે વખતે તે પાપિષ્ટ, કાપશીલ, ક્રૂર, ક્ષુદ્ર અને અત્રિચારિતકારિણી શ્યણાદેવી ઘણા કઠોર, સુકેામળ, મનગમતા, મનને પ્રતિકૂલ, કામરાગને ઉત્પન્ન કરનારા અને કરુણેાત્પાદક ઉપસ વચને વડે ઉપસ-ઉત્પાત કરશે. ( तं जइणं तुब्भे देवाणुपिया ! रयणदीवदेवयाए एयम आढावा परियाणवा अवयक्खहवा तो भे अहं पिद्वातो विहणामि अहणं तुब्भे रयणदीत्र देवयाए एयम णो आदाह णो परियाणाह णो अत्रयक्खह तो भे रयणदीवदेवया इत्थाओ साहत्थि णित्थरेमि ) જો હું દેવાતુપ્રિયા ! તમે લેાકેા રયા દેવીના આ ઉપસગ રૂપ અને સન્માનની દૃષ્ટિએ જેથી એટલે કે તેના વચનને તમે સત્કારશે, સ્વીકારશે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy