________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारक वरितनिरूपणम्
६०९
तंत्र - गमनमार्गे गन्धः 'गिद्धाइ ' निर्घावति=सावेगं समायाति कीदृशो गन्धः १ इत्याह-' से जहानामए ' तद् यथनामकम् - तथाहि - ' अहिमडेइ वा ' अहिमृतक इंति वा=मृतसर्वकलेवर मिति वा यात्रत् ' एतो वि ' तस्मादपि मृतसर्पादिकलेनरादपि ' अणित्तराए चेत्र' अनिष्टतर एव = यन्नामश्रवणेऽपि मनोऽतिविकृतं जायते । ततः खलु तौ माकन्दिकदारकौ तेनाशुभेन गन्धेन 'अभिभूयसमाणा ' अभिमृतौ व्याकुल सन्तौ स्वकेन उत्तरीयेण= उत्तरासङ्गेन 'दुपट्टा' इति प्रसिद्धेन आस्यं = मुखैकदेशरूपं स्वस्व नासिकामित्यर्थः 'पिति ' विधत्तः =समाच्छादयतः, पिधाय = नासिकामाच्छाद्य यत्रैव दाक्षिणात्यो वनपण्डस्तत्रैवोपागनौ । तत्र खलु उन्होंने आपस में निश्चित भी कर लिया। ( पडिणित्ता जेणेव दक्खि पिल्ले वणसंडे तेणेव पहारेत्य गमणाए - तरणं गंधे निद्धाति से जहा नामए अहिमडेइवा जाव अतिराए चेव, तरणं ते मागंदियदारया तेणं असुभेण गंधेगं अभिभूषा समाणा भएहि २ उत्तरिज्जेहिं आसाति पिहेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थणं महं एगं आघायणं पासंति ) विचार निश्चित कर फिर वे दोनों जहां दक्षिणदिशा सम्बन्धी यनषंड था उस ओर चल दिया। चलते २ उन्हें मार्ग में बहुत बडी दुर्गन्ध आई। जैसो दुर्गंध मृत सर्प आदि सड़े हुए कलेवर से आती है उससे भी अधिक अनिष्टतर वह दुर्गन्ध थी ।
इस के अनन्तर उन दोनों माकंदिके दारकों ने उस अशुभ गंध से व्याकुल होकर अपने अपने मुख के एक देशरूप भाग नासिका को दुपंटू के एक देश से ढक लिया। ढ़क कर फिर वे दक्षिण दिशा संबन्धी
( पडिणित्ता जेणेत्र दाक्खिणिल्ले वणसंडे तेणेत्र पहारेत्थ गमणार - तरणं गंधे, निद्धाति से जहा नामए अदिमडेइवा जाव अणिद्वतराए चेत्र तरणं ते मार्गदिय दारया ते असुभेणं गंधेणं अभिभूया समाणा सएहिं२ उत्तरिज्जेहिं आसातिं पिहेंति २ जेणेत्र दाक्खिणिल्ले वडे तेणेव उवागया तत्थणं महं एगं आधायणं पासंति) અને ત્યાર પછી તે અને જે તરફ દક્ષિણ દિશા સંબંધી વનખંડ હતા તે તરફ રવાના થયા. રસ્તામાં ચાલતાં ચાલતાં તેને એકદમ ખરાબ દુધ આવી. મરીને સડી ગયેલા સાપના શરીરની જ જેવી અનિષ્ટતા દુધ હાય છે તેવી જ તે દુર્ગંધ પણ હતી. માકદી દારકેાએ તે અશુભ ગધથી વ્યાકુળ થઈને પોતાના મેાંના એક દેશ રૂપ ભાગ નાકને ખેસના છેડાથી ઢાંકી દીધું. ઢાંકીને તેઓ આગળ દક્ષિણ દિશાના વનખંડમાં ગયા. ત્યાં જતાં જ તેઓએ એક શૂળી ચઢાવવાની જગ્યા જેઈ.
या ७७
For Private And Personal Use Only