________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० २०९ माकन्दिदारकचरितनिरूपणम् वनचण्डस्तत्रैवोपागच्छतः, उपागत्य तत्र खलु वापीयु च यावद् आलिगृहेषु व विहरतः । ततः खलु तौ माकन्दिकदारकौ तत्रापि स्मृतिं वा यावद् अलभमानौ यचैव पाश्चात्य वनपण्डस्तत्रैवोपागच्छतः, उपागत्य यावद् विहरतः । ततः ae at मान्दिकदारकौ तत्रापि स्मृतिं वा यावद् अलभमानौ अन्योन्यमेत्रमत्रादिष्टाम् एवं खलु दे देवानुप्रिय ! आवां रत्नद्वीप देवता- एवमवदत् एवं खलु अहं देवानुप्रियो । शक्रस्य वचन मन्देशेन सुस्थितेन लवणाधिपतिना यावत् मा खलु युवयोः संबन्धी वनषंड था वहां आये। वहां आकर उन्हों ने बावडिओं में स्नान किया - यावत् आलिघरों में क्रीडा किया। (तरणं ते मार्गदिपदारगा तत्थ वि सई वा जाव अलभ० जेणेव पच्चत्थिमिल्ले वणसंडे तेणेब उवा० २ जाव विहरति ) परन्तु जब उन्हें वहां भी स्मृति आदि रूप कुछ भी प्राप्त नहीं हुआ तो वे वहाँ से निकल कर पश्चिम दिशा संबन्धी चनषंड था वहां आये ।
वहां आकर उन्होंने बावड़िओ में स्नान किया और आलिघरों आदि में परिभ्रमण किया । ( तएणं ते मांगदिय० तत्थ वि स वा जाव अलभ० अण्णमण्णं एवं वयासी ) फिर भी उन माकंदी के उन दोनों पुत्रों को वहां शांति आदि कुछ भी नही मिला जब इस प्रकार की परिस्थिति उन्हों ने देखी तो परस्पर में ऐसा विचार किया ( एवं खलु देवाणुपिया ! अम्हे रयणद्दीवदेवया एवं वयोसी एवं खलु अहं देवाप्पिया ! सक्कस्स वयणसंदेसेणं सुट्टएण लवणाहिवणा जाव माणं વનખંડમાં પહોંચ્યા. ત્યાં પહાંચીને તેઓએ વાવામાં સ્તન કયુ" યાવત આલિઘરામાં ક્રીડાએ કરી
For Private And Personal Use Only
१००
( तरणं ते मार्गदियदारगा तत्थ सई वा जाव अलभ० जेणेव पञ्चस्थिमिल्ले वणसंडे तेणेत्र उवा० २ जाव विहरंति )
પણ ત્યાં પણ તેમને જ્યારે સ્મૃતિ વગેરે રૂપ કઈ પણ સુખ મળ્યુ નહિ ત્યારે તેઓ ત્યાંથી નીકળીને પશ્ચિમ શિાના વનખડમાં પહેચ્યા.
પશ્ચિમ દિશાના વનખંડમાં જઈને તેઓએ વાવામાં સ્નાન કર્યું" અને આતિઘરા વગેરેમાં વિચરણા કર્યું.
(तपणं ते मागंदिय० तत्यवि सई वा जान अलभ० अणामण्णं एवं वयासी)
ત્યાં પણ પહેલાંની જેમજ માક'દી પુત્રાને કાઇ પશુ જાતની શાંતિ વળી નહિ. આવી પરિસ્થિતિમાં તેએ એ પરસ્પર મળીને વિચાર કર્યાં ક
( एवं खलु देवाणुप्पिया ! अम्हे रयणद्दीवदेवया एवं वयासी एवं खल म देवाणुपिया ! सक्कल्स वयणसंदेसेणं सुट्टपण लवणादिवरणा जात्र माणं
-