________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मैनगारधर्मामृतवषिणी टी० अ० ९ माकन्दिवारकरितनिरूपणम् ०५ 'पश्चात मुहूर्तान्तरात् घटिकाद्वयरूपमुहूर्तानन्तरमियः प्रासादासतंसके 'सईवा' स्मृति अतिव्याकुलचित्ततया भविष्यकालिकसुवबाहुल्यरूपां चा, 'रई वा , रति मनोमुदं वा 'धिइंवा' धृति-चित्तस्वास्थ्यं वा 'अलभमाणा' अलभमानौ सन्तौ अन्योन्यमेवमवादिष्टाम्-एवं खल हे देवानुप्रिय ! रत्नद्वीपदेवता आवामेवमवादीत्-एवं खलु अहं शक्रवचनसंदेशेन सुस्थितेन लवगाधिपतिना यावद् व्यापत्तिर्भविष्यति, 'तं' तत्-तस्मात्कारणात् श्रेयः खलु आवयो हे देवानुप्रिय! पौरस्त्य-पूर्वस्यां दिशिस्थितं वनपण्डं गन्तुम् । अन्योन्यस्यैतम प्रतिश्रृणुतः= दारया ) उन दोनों माकंदी के पुत्रो ने ( तो मुहूत्तरस्स पासाय. डिसए सई वा रइं वा धिई वा अलभमाणा अण्णमण्णं एवं वयासी) एक मूहूर्त भी उस श्रेष्ठ प्रासाद में अति व्याकुलित चित्त होने के कारण भविष्यत्कालिक सुख बाहुल्य रूप स्मृति को मनोमुद (मनको प्रसन्न करने वाला ) रूप रति को और चित्तस्वास्थ्य रूप धृति को नहीं पाते हुए परस्पर में ऐसा विचार किया- ( एवं खलु देवाणुप्पिया। रयणदीवदेवया अम्हे एवं क्यासी ) हे देवानुप्रिय ! रयणा देवी ने हम लोगों से ऐसा कहा है कि ( एवं खलु अहं सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवाणा जाव वावत्ती भविस्सह-तं सेयं खलु अहं देवाणुपिया! पुरच्छि मिल्लं वणसंडं गमित्तए ) " मुझे शक्रेन्द्र की आज्ञानुसार लवण समुद्राधिपति सुस्थित देव ने ऐसा आदेश दिया है कि मैं २१ बार लवण समुद्र की प्रदक्षिणा करूँ" इत्यादि से लेकर
(तओ मुहुत्तरस्स पासायवडिंसए सई वा रई वा धिई वा अलभमाणा अण्णमण्णं एवं वयासी)
તે મહેલમાં એક મુહુર્ત જેટલા પ્રમાણના સમયમાં પણ શાંતિ મેળવી નહિ તેઓ વ્યાકુળ ચિત્ત હોવાથી ભવિષ્યમાં પ્રાપ્ત થનારા સુખરૂપ સ્મૃતિને મનેમુદ (મનને આનંદિત કરનાર ) રૂપ રતિને અને ચિત્ત સ્વાચ્ય રૂપ पति स न ४२तां गे भीतनी साथे पिया२ १२वा सान्या. ( एवं खल देवाणुप्पिया ! रयणदीव देवया अम्हे एवं व्यासी) हेवानुप्रिय ! २य! पीने અમને કહ્યું છે કે
( एवं खलु अहं सक्कवयण संदेसेणं सहिएणं लवणा हिवइणा जाव वावत्ती भविस्सइ- तं सेयं खलु अहं देवाणुप्पिया ! पुरच्छिमिल्लं वणसंडं गमित्तए)
મને કેન્દ્રની આજ્ઞાથી પ્રેરાઈને લવણસમુદ્રના અધિપતિ સુસ્થિત દેવે - હકમ કર્યો છે કે મારે એકવીશ વખત લવણું સમુદ્રની પ્રદક્ષિણા કરવી વગેરેથી
For Private And Personal Use Only