________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बनगारधर्मामृतवर्षिणी टी० अ० ९ मान्दिदारकचरितनिरूपणम्
६०१
"
करे = लोहतापनस्थाने 'भट्टी ' इति भाषाप्रसिद्धे ध्मायमानः = परिताप्यमानो कोह: तद्वद् यद् घमघमायमानो = धम - धमेति कुर्वन् घोषः = शब्दो यस्य स तथा । ' अणागलियचंड तिब्बरो से अनाकलितचण्डतीत्रशेषः, अनाकलितः = अपरिमितः चण्डतीव्र:= अत्यन्तोग्रो रोषो यस्य स तथा । ' समुद्दि ' श्वमुखिकां= मुखवाssचरणं न इव भूषणम्, 'तुरियं त्वरितम्, ' चत्रलं ' चपल यथा स्यात्तथा ' धमधमेतदिद्विविसे ' धमधमायमानदृष्टिविषः - धमधमायमानं =जाज्व ल्यमानम् दष्टौ विषं यस्य स तथोक्तः, एतादृशः सर्पश्च तत्र परिवसति, तस्माद् माणं ' मा खलु युवां तत्र गच्छतमिति सम्बन्धः । अन्यथा - तत्र गमने - युवयोः शरीरस्य व्यापत्ति भविष्यति । एवं सा तौ माकन्दिकदारकौ ' दोच्चंपि तच्चपि ' द्वितीयमपि तृतीयमपि वारं द्वित्रिवारमित्यर्थः एवं वदति, एवमुक्त्वा वैक्रियसमुद्रातेन ' समोहण' समवदन्ति वैक्रियसमुद्रातं करोतीत्यर्थः, 'समोहणित्ता समवहस्य= समुद्वातं कृत्वा तया=देवमसिद्धया उत्कृष्टया गत्या लवणसमुद्रं त्रिससकृस्वः = एकविंशतिवारम् ' अणुपरियट्टेउ ' अनुपर्यटितुं परितोऽटितुं प्रवृत्ता चाप्यासीत्. ॥ ० ४ ॥
"
"
रोष है वह अनाकलिन अरिमित है। कुत्ते के भौंकने के समान इस की आवाज निकलती है । यह स्वरा संपन्न और बहुत ही चपल है । इस की दृष्टि में विष सदा जाज्वल्यमान रहता है ( माणं तुभं सरीरगस्स वावती भविस्सह, ते मागंदियदारए दोच्चपि तच्चपि एवं aur२ उच्चियसमुग्धाएणं समोहणहर ताए उक्किट्ठाए लवणसमुहं तिसत्तखुत्तो अणुपरियट्टेयं पवता यावि होत्था ) इस लिये तुम दोनों वहाँ मत जाना। नहीं तो तुम्हारे शरीर की कुशलता नहीं रहेगी । इसी प्रकार उस रयणा देवी ने उन माकंदि दारकों को दुवारा भी- तिबारा भी समझायो बुझाया फिर समझा बुझाकर उस ने वैक्रिय समुद्धात ઉગ્નીષ અનાકલિત-અપરિમિત-છે. કૂતરાની ભસવાની જેમ તેના અવાજ નીકળતા હું છે. આ વરા સંપન્ન અને ખૂબ જ ચપળ છે. એની આંખમાં ઝેર હમેશા જાજ્વલ્યમાન રહે છે.
( माणं तुभं सरीरगस्स वावती भविस्सर ते मागंदिपदारए दोच्चपि तच्चपि एवं वय २ देउव्वयसमुग्धारणं समोहणति २ ताए उक्किद्वार लवणसमुतिसत खुत्तो अणुपरियट्टेयं पयत्ता यात्रि होत्था )
એટલા માટે તમે બને ત્યાં જતા નહિ. નહિતર તમારા શરીરનું કુશળ રહેશે નહિ. આ પ્રમાણે જ તે રયણા દેવીએ માક દીદારકાને એ વાર ત્રણ વાર સમજાવ્યા અને સમજાવવાનું કાષ પતાવીને તેણે વૈક્રિય સમુદ્દાત કર્યાં.
डा ७६
For Private And Personal Use Only