________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
ज्ञाताधर्म कथाङ्गसूत्रे च, पोतवहनविपत्तिंच, फलकखण्डस्याऽऽपादनं स्वीकरणंच, रनद्वीपोत्तारंच 'अणुचिंतेमागा' अनुचिन्तयन्तौ-पुनः पुनः स्मरन्तौ ' ओहयमणसंकप्पा' अपहतमनः संकल्पो-आर्त्तध्यानसम्पन्नौ यावत् ‘झियाएंति' ध्यायतः पूर्ववृत्तान्त स्मृतवन्तौ। ततः खलु तस्मिन् समये सा रत्नद्वीपदेवता तो माकन्दिकदारको 'ओहिणा' अवधिना=अवधिज्ञानेन 'आभोएइ' आभोगयति-पश्यति, आभोगयित्ता दृष्ट्वा 'असिफलगवग्गहत्ता' असिफलकव्यग्रहस्ता-असिना तीक्ष्णखड्ड्रेन फलकेन='ढाल' इति प्रसिद्धेन व्यग्रौ = चश्चलौ हस्तौ यस्याः सा तथा, सत्ततालप्पमाणं' सप्ताष्टतालप्रमाणे, सप्ताष्टताडपक्षपरिमितम् , ' उड्डूं' ऊर्ध्वम् ऊर्ध्वभागं 'वेहासं' वैहायसंगगनसम्बन्धिकम्-अत्युच्चैराकाशे 'उप्पयइ' उत्पतति, उच्छलति, उत्पत्य तया प्रसिद्धया उत्कृष्टया यावद् देवगत्या — वीइवयमाणी' व्यतिव्रजन्नी २ = का और उसके सहारे से रत्न द्वीपमें आकर उतर जानेका बार२ विचा र-स्मरण किया । स्मरण करते २ अपने मनोरथ की पूत्ति न होनेके कारण वे दोनों आतं ध्यान मे पड़ गये । (तएणं सा रयणद्दीवदेवया ते मागंदिदारए ओहिणा आभोएइ, आमोइत्ता असिफलगवग्गहत्था सत्तट्टतालपमाणं उड्ढे वेहासं उप्पयइ २ ताहे उक्किट्ठाए जाव देव गईए वीहवयमाणी २ जेणेव मागंदियदारए तेणेव आगच्छइ, आगच्छित्ता आसुरूत्तो ते मागंदियदारए खरफरुसनिठुरवयणेहिं एवं वयासी) इतने में उस रत्नद्वीप की देवी ने उन दोनों मागंदिदारकों को अपने अवधिज्ञान से देखा-देग्य कर वह तलवार और डाल को हाथों में लेकर आकाश में सात आठ ताल वृक्ष प्रमाण ऊपर तक उछली उछल कर फिर वह उस उत्कृष्ट देव संबंधि गति से शीघ्रता पूर्वक चलती २ જવાનો. લાકડું મેળવીને તેની સહાયથી તરતાં તરતાં રત્નદ્વીપમાં આવીને ઉતરવા સુધીને વારંવાર તેઓ વિચાર કરવા લાગ્યા. આ બધી ઘટનાઓનું તેઓ સ્મરણ કરવા લાગ્યા. આમ સમરણ કરતાં કરતાં જ્યારે પોતાના મનોરથ સફળ થતા ન જોયા ત્યારે તેઓ આર્તધ્યાનમાં ડૂબી ગયા.
(तएणं सा रयणदीवदेवया ते मागंदिदारए ओहिणा अभोए इ, अमोइत्ता असिफलगवग्नहत्था सत्तद्रुतालपमाणं उड्डूं वेहासं उप्पयइ २ ताहे उकिट्ठाए भाव देवगईए वीइयमाणी २ जेणेव मागंदियदारए तेणेव आगच्छइ, आगच्छित्ता आसुरूत्ता ते मागंदियदारए खरफरुस निट्टुरवयणेहिं एवं वयासो)
એટલામાં તે રત્ન દ્વીપની દેવીએ તે બંને માર્કદી દારકને પિતાના અવધિજ્ઞાનથી જોઈ લીધા અને જોઈને તે તરવાર અને ઢાલ હાથમાં લઈને આકાશમાં સાત આઠ તાલ વૃક્ષ પ્રમાણુ ઉપર ઉછળી અને ત્યારબાદ તે
For Private And Personal Use Only