________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दियदारकचरितनिरूपणम्
५८९
,
परस्परस्य ' गत्ताई' गात्राणि= अङ्गोपाङ्गानि अभ्यञ्जयतः = मर्दयतः, तदनु पुष्करिणीं =वापीं अवगाहेते = अन्तः प्रविशतः, अवगाह्य जलमज्जनं स्नानं कुरुतः, कृत्वा यावत् प्रत्युत्तरतः = वापीतो बहिर्निस्सृतौ प्रत्युत्तीर्य = बहिर्निस्सृत्य पृथिवीशिलापट्टे निषीदत: - उपविष्टौ निषद्य ' आसत्था ' आस्वस्थौ = ईषत्स्वस्थौ ' वीसत्था ' ferent रमणीयनिर्भयस्थानं मत्वा विशेषेण विश्रामं प्राप्तौ सुखासनवरगतौ = सुखदासने समुपविष्टौ सन्तौ चम्पानगरम् अम्बापित्रा पृच्छनम् = समुद्रोत्तरण विषये पद्वित्रिवारं तदाज्ञायाचनंच, लवणसमुद्रोत्तारं च कालिकावातसमुत्थानं की तलाश करने पर वे भी उन्हें मिल गये । मिलते ही उन्होंने उन्हें फोड़ा - फोड कर उनमें से तेल निकाला - तेलनिकाल कर परस्पर में उन्हेंने एक दूसरे के शरीर पर उससे मर्दन कीया मर्दन करनेके बाद फिरवे पुष्करिणी में प्रविष्ट हुए -: -प्रविष्ट होकर उसमें उन्हों ने स्नान किया स्नान करके फिर वे उससे ऊपर आये । ऊपर आकर पृथिवी शिलापटुक पर बैठ गये । बैठकर वे वहाँ अश्वस्त बने । बाद में (सुहासणवरगया) सुखद आसन से बैठ कर उन दोनों ने ( चंपानयरिं अम्मापिड आपुच्छणं लवणसमु होत्तारणं च कालियवायसमुत्थणं च पोत वहणविवर्त्तिच फलयखंडस्स आसायण च रयणद्दीनुसारं च अणुचिते माणा २ ओहयमण संकष्पा जाव झियायेति ) चंपानगरी का माता पिता से पूछने का - लवण समुद्र कि यात्रा करने के विषय में पूछने पर और उनके निषेध करने पर पुनः दुबारा तिवारा उनसे आज्ञा प्राप्त करने का - लवण समुद्र में उतरने का कालिका वायु के उत्थान का पोतके डूब जानेका फलक खंड की प्राप्ति તેલ કાઢીને ખૂમ જ સરસ રીતે એક ખીજાના શરીરે તેલ ચાળવા લાગ્યા. ખરેખર તેલની માલિશ કરીને તેએ પુષ્કરણીમાં ઉતર્યાં અને ઉતરીને તેઓએ સ્નાન કર્યું સ્નાન કરીને તેએ બહાર આવ્યા અને એક શિલા ઉપર બેસી गया. त्यां मेसीने तेथे आश्वस्त विश्वस्त मन्या मने त्यार पछी ( सुहासण घर गया ) सुभासन पूर्व मेसीने तेथेो मने
(चंपानगरि अम्मा पिउआपच्छणं लवणसमुद्दोत्तारणं च कालिय वाय समुत्थर्ण च पोतवहणविवर्त्ति च फलयखंडस्स आसायणं च रयणदीबुत्तारं च अणुचिं ते माणा २ ओहमण संकष्पा जाव झियार्येति
ચંપા નગરીને, લવણ સમુદ્રની યાત્રા કરવા માટે માતાપિતાએ ચાકખી ના કહેવા છતાં એ ત્રણ વખત તેની તેજ વાત તેમની સામે મૂકીને આજ્ઞા મેળવવાના, લવણુ સમુદ્રમાં ચાત્રા કરવાને, અકાળે વાવાઝોડાથી નાવ ડૂબી
For Private And Personal Use Only