SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममगारधर्मामृतवर्षिणी टी० अ० ९ माकम्विदारकचरितनिरूपणम् ५७७ कुशलौ-सकलकलाविज्ञौ । मेहावी' मेधाविनौ-सुधियो णिउणसिप्पोवगया' निपुणशिल्पोपगतौ-तरणादिविद्यानिपुणौ बहुषु अनेकेषु 'पोयवहणसंपरायेषु' पोतवहनसंपरायेषु = पोतवहनस्य-नौकातरणस्य संपरायेषु = विघ्नेषु समुपस्थितेषु 'कयकरगा' कृतकरणौ-कृतकायौँ बहुशोऽनुभूतसंतरणकायौं, 'लद्धविजया' लब्धविजयौ-समुद्रपारगमनेन प्राप्तविजयो 'अमूहा' अमूढौ-तरणादि क्रिया विवेकसम्पन्नौ — अमृढहत्था' अमूढहस्तो-तरणक्रियाकुशलहस्तौ एकंमहत् फलकखण्डं काष्ठमयम् ' आसादेंति' आसादयतः=आलम्बितवन्तौ । यस्मिंश्च खलु प्रदेशे तत् पोतवहनं प्रवहणं 'विवन्ने' विपन्न भग्न तस्मिंश्च खलु तस्मिन्नेव प्रदेशे एको महान् रत्नद्वीपो नाम द्वीपः 'होत्था' आसीत् , स कीदृशः ? इत्याहवगया, बहुतु पोतवहणसंपराएसु कयकरणा, लद्धविजया अमूढा, अमूदहत्था एगं महं फलगखंडं आसादेंति) बडे चतुर थे, दक्ष थे, भावों को जानने वाले थे, सकल कलाओं के ज्ञाता थे, मेधावी थे, तरणादि विद्या में विशिष्ट योग्यता संन्न थे, पोत संचालन मे उपस्थित हए विश्नों को पार करने वाले थे, अर्थात् ऐसी स्थितिमें जिन्होंने संस्तरण कार्य अनेक बार अभ्यस्त कर रखा था, ममुद्रपार करने में जिन्हें विजय मिली थी, तरणादि क्रिया का विवेक जिन्हें बहुत अच्छी तरह था, जिनके हाथ तैरने में कभी थकते नहीं थे-जो तरण क्रिया में बडे कुशल थे, एक बडे भारी काष्टफलक खंड को प्राप्त कर लिया। (सिंच णं पदेसंसि से पोयवहणे विवन्ने तंसिंच णं पदेसंसि एगे महं रयणद्दीवेणाम दीवे होत्था,अणेगाइं जीणाति आयामविक्खंभेणं अणेगाइं जोभ (छेया, दक्खा पत्तट्ठा, कुसला मेहावी निउण सिप्पोवगया बहुसु पोतवहण संपराएमु कयकरणा, लद्धविजया अमूढा अमूढहत्था एगं महं फलग खंडं आसादेंति ખૂબ જ ચતુર હતા. દક્ષ હતા, ભાવને જાણનારા હતા, બધી કળાઓમાં નિષ્ણાત હતા, મેઘાવી હતા, તરવા વગેરેની કળાઓમાં નિપુણ હતા, પિત સંચાલનમાં વચ્ચે આવી પડેલા વિને દૂર કરી શકવાની શક્તિ ધરાવતા હતા એટલે કે એવી પરિસ્થિતિમાં પણ હિંમત ન હારતાંગમે તે રીતે તરીને પણ સમુદ્ર પાર કરવામાં શક્તિશાળી હતા. તરવાની ક્રિયામાં જેઓ વિશેષ કુશળ હતા, તરતી વખતે પણ જેમના હાથે કઈ પણ સ્થિતિમાં થાકતા જ નહિ. તરવામાં જેઓ ખૂબ જ કુશળ હતા–એક મેટા લાકડાના પાટિયાને પકડી લીધું (जसिं च ६ पदेससि से पोयवहणे विवन्ने तं सि च णं पदेससि एगेमह रयणद्दीवे णामं दीवे होत्था, अणेगाई जोअणाई परिक्खेवेणं णाणा दुमसंडमंडिउद्देसे सस्सिरीए पासाइए ४) शा ७३ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy