________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७६
माताधर्मकथागसूत्रे उप्पयइ२ ताते उक्किट्ठाए जाव देवगईए वोइवयमाणी२ जेणेव मागंदियदारए तेणेव आगच्छइ आगच्छित्ता आसुरुत्ता ते मागंदियदारए खरफरुसनिट्टरवयणेहि एवं वयासी-हं भो मागंदियदारया ! अप्पत्थियपत्थया जइ णं तुब्भे मए सद्धिं विउलाइंभोगभोगाइं भुंजमाणा विहरह तो भे अत्थि जीविअं, अहण्णं तुब्भे मए सद्धि विउलाई भोगभोगाइं भुंजमाणा नो विहरह तो भे इमेणं निलप्पलगवलगुलियअयसिकुसुमप्पगासेणं असिणा खुरधारेणं असिणा रत्तगंडमंसुयाइं माउयाहि उवसोहियाइं तालफलाणीव सीसाइं एगंते एडेमि, तएणं ते मागंदियदारगा रयणदीव देवयाए अंतिए सोचाभीया करयल. एवं जण्णं देवाणुप्पिया ! वइस्ससि तस्स आणाउववायवयणनिदेसे चिट्ठिस्तामो, तएणं सा रयणदीवदेवया ते मागदिय. दारए गेण्हति२ जेणेव पासायवडिसए तेणेव उवागच्छइ२ असुभपोग्गलावहारं करेइ२ सुभपोग्गलपक्खेवं करेइ करिता पच्छा तेहिं सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरति कल्लाकल्लि च अमयफलाइं उवणेइ ॥ सू०३ ॥
टीका-ततः खलु तौ माकन्किदारको 'छेया' छकौ चतुरौ 'दक्खा' दक्षौनिपुणौ, 'पत्तट्ठा' प्राप्ताौँ-माप्तः-ज्ञातः अर्थः=भावो याभ्यां तौ 'कुसला'
'तएणं ते मागंदिय दारगा' इत्यादि ॥
टीकार्थ-तएणं) इसके बाद (ते मागंदियदोरगा ) उनदोनों माकंदि यदारकों ने कि जो (छेया,दक्खा,पत्तट्ठा, कुसला, मेहावी, निउणसिप्पो. 'तएणं ते मागंदियदारगा' इत्यादि ॥
214-(तएणं ) त्या२ मा ( ते मागं दियदारगा ) त ने भाग लिय દારકેએ-કે જેઓ
For Private And Personal Use Only