________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૭૪
शताधर्माङ्गसूत्रे
बध्यते सः, तथा तोरणानिच त्रुटितानि यस्याः सा तथा - 'मोडियझयदंडा ' मोटितध्वजदण्डा = त्रुटितध्वजकाष्ठा, ' वलयसयखंडिया ' वलकशतखण्डिता वलकानां= दीर्घदारूण शतानि खण्डितानि यस्याः सा, ' करकस्स ' करकरेति शब्दं कुर्वाणा तत्रैव समुद्रे ' विद्दवं = विलयम् उपगता = प्राप्ता जले बुडितेत्यर्थः । ततः खलु तस्यां नौकायां भिद्यमानायां =बुडितायां सत्यां बहवः पुरुषाः 'विउलपाणियं ' विपुलपणितं विपुलं = प्रचुरं पणितं = पण्यद्रव्यं विक्रय द्रव्यम् यस्मिन् तत् तादृशं भाण्डमादाय ' अंतोजलंसि' अन्तर्जले - जलमध्ये 'निमज्जाविय' निमग्नाः- बुद्धिता अपि चाभूवन् ।। ०२ ॥
मूलम् - तणं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउणसिप्पोवगया बहुसु पोतवहणं परासु कयकरण लद्धविजया अमूढा अमूढहत्था एगं महं फलगखंडं आसादेंति, जंसि च णं पदेसंसि से पोयवहणे विवन्ने तंसि च णं पदेसंसि एगे महं रयणदीवे णामं दीवे होत्था अणेगाई जोयणाई आयामविवखंभेणं अणेगाई जोअणाई परिक्खेत्रेणं
तोरणा ) इसके कूपस्तंभ और तोरण भग्न हो गये ( मोडियझयदंडा ) ध्वजा दंड टूट गया ( वलयसवखंडिया) पडे २ लंबे २ सैकड़ों काष्ठखंडित हो गये ( करकरस्सतत्थेव विद्दवं उवगया) और यह कर २ शब्द करती हुई वहीं पर डूब गई। (तरणं तीए णावाए भिमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतोजलंमि णिमज्जाविय होत्था ) इस तरह उस नौका के डूब जाने पर अनेक पुरुष प्रचुरपण्य द्रव्यवाले भाण्ड को लेकर जलके बीच में निमग्न हो गये || सूत्र २ ||
गयां ( मोडियझयदंडा ) भोटां विशाण सांभां से उडो
धन्न 63 तूटी गयो ( वलयसयखंडिया ) भोटो श्रेष्ठ तूटी गयां ( करकररस तत्थेव विदवं उवगया ) શબ્દ કરતી ત્યાં પાણીમાં ડૂબી ગઈ.
,
અને તે નાવ
" કર કર
(तर ती गावा भिज्जमागीए बढ़वे पुरिसा त्रिपुलपणियं भंडमायाए अंतो जलमिणिमज्जाविय होत्था )
આ રીતે નાવ ડૂબી જવાથી ઘણા માણસે પુષ્કળ પ્રમાણમાં દ્રબ્યાથી ભરેલા વાસણા સાથે પાણીમાં મગ્ન થઈ ગયા. ૫ સૂત્ર
<<
૨ 11
For Private And Personal Use Only
ܙܕ