________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ܐܕ
५२९
अनगारधर्मातर्षिणी टीका अ०८ मलीभगवदीक्षोत्सव निरूपणम जोगमुवागणं तिहि इत्थीसएहि अभितरियाए परिसाए, तिहिं पुरिसस एहिं बाहिरियाए परिसाए सद्धि मुंडे भविता पवइए । मरिहं इमे अट्ठ रायकुमारा अणुपव्वसु-सं जहा - " णंदेय दिमित्ते सुमित बलमित्त भाणुमित्ते य । अमरवर, अमरसेणे, महसेणे, चेव अट्टमए ॥ १ ॥ " तएण से भवणबइ४ मल्लिस अरहओ निक्खमणमहिमं करेंति, करित्ता जेमेव नंदी सरवरे० अट्टाहियं करेंति करिता जाव पडिगया । तपणं मही अरहा जं चेव दिवसं पव्वाइए तस्सेव दिवसस्स वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासनसवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहि पसः स्थाहिं साहिं विसुज्झमाणीहि तयावरणकम्मरयविकरणकरं अवकरणं अणुपविट्टस्स अनंते जाव केवलवर नाणदंसणे समुन्ने || सू० ३९ ॥
टीका' तरणं मल्ली ' इत्यादि । ततस्तदनन्धरं खलु मल्लीं अईन सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय यत्रैत्र मनोरमाशिविका तत्रैत्रोपागच्छति उपागत्य मनोमां शिविकां 'अणुपाहणी करेमाणा' अणुप्रदक्षिणी कुर्वाणा=आनुकूल्येन तणं मली अरहा- इत्यादि । '
"
टीकार्थ - (ए) इसके बाद (मल्ली अरहा सीहासणाओ अग्मुर) मल्ली अर्हत सिंहासन से उठे (अभुट्ठित्ता जेजेब मनोरमा सीया तेणेव उवागच्छ, उवागच्छित्ता मणोरमं सीयं अणुपयाहिणी करेमाणा मणोरमं सीयं दुरुह दुरुहिता सोहासणवरगये पुरस्थाभिमुहे सन्निसन्ने) "तपणं मल्ली अरहा टीअर्थ - (तपणं) त्यारभाट (मल्ली अग्हा सीहासणाओ अब्भुट्टेइ) भब्दी ईत સિંડાસન ઉપરથી ઉભા થયાં.
इत्यादि
( अब्भुट्टित्ता जेणेव मणोरमा सीया तेणेव उवागच्छछ, उवागच्छित्ता मणोरमं सी अणुपयाहिणी करे माणा मगोरमं सीयं दुरूहिता सीहासणवरगए पुरस्थाभि सन्निसन्नि)
ब्रा ६७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only