SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ शाताधर्मकथासूत्रे देवान् शब्दयति, शब्दयित्वा एवमवादीत् - हे देवानुप्रियाः ! गच्छत खलु यूर्य जंबूद्वीपे द्वीपे भारते वर्षे = भरतक्षेत्रे मिथिलायां राजधान्यां कुम्भकस्य रातो , - त्रीणि कोटिशतानि, अष्टाशीतिकोटीः, अशीतिशतसहस्राणि इमामेतद्रूपासूर्थसंपदं "साइरह " संहरत = प्रापयत संहृत्य ममाज्ञशिकां प्रत्यर्पयत । ततः खलु तेज़म्मका देवा:, ' वेसणेण वैश्रमणेन = एवमुक्ताः सन्तो हृष्टतुष्टा यावत् प्रतिग्रति स्वीकुर्वन्ति प्रतिश्रुत्य = स्वीकृत्य, 'उत्तरपुरत्थिमं' उत्तर पौरस्त्यम् - ईशानकोप्ररूपं 'दिसोभागं दिग्भागम् ' अत्रकर्मति ' अवक्रामन्ति, गच्छन्ति, अवक्रम्य गत्वा यावत्- 'उत्तरवेउच्त्रियाई रुवाई' ' उत्तरवैक्रियाणि रूपाणि विकुति त्रिकुर्वणां कुर्वन्ति' विकुर्वित्ता' विकुर्वित्ता, ' त्रिकुत्रे ' इति सौत्रो धातुः, तेन लपव न भवति । तयोत्कृष्टया गया दिव्यगत्या देवसम्बन्धि 'वीवयमाणा ' व्यतिव्रजन्तः आगच्छन्तः यत्रैव जम्बूद्वीप द्वीपः, भारतं वर्षे, यत्रैव मिथिला राजधानी, यत्रौत्र कुम्भकस्य राज्ञो भवनं, तत्रैवोपागच्छति, उपागत्य कुम्भकस्य रातो भवने त्रीणि कोटिशतानि यावत् - अष्टाशीतिकोटीः, अशीतिलक्षाणि इमामेतद्रूपामर्थसम्पदं ' साहरंति संहरन्ति प्रापय । संहृत्य - यत्रैव वैश्रमणो देवस्तचैत्रोपागच्छन्ति, उपागत्य करतलपरिगृहीतदशनखं शिरआवर्त मस्तकेऽञ्जलिं पर पहुँचायें ( तं गच्छहणं देवोणुप्पिया ! जंबूद्दीवें दीवे भारहे वाले मिहिलाए कुंभगभवणंस इमेयारूवे अत्य संपदाणं साहराहि ) अतः हे देवानुप्रिय ! तुम जाओ और जंबूद्वीप नाम के द्वीप में स्थित भारत वर्ष क्षेत्र में वर्तमान मिथिला नगरी के कुंभक राजा के भवन पर इतनी पूर्वोक्त अर्थ संपत्ति को पहुँचाओ ( साहरिता खिप्पामेव मम एयमाणतियं पञ्चपिणाहि ) पहुँचा कर पीछे हमें इस की खबर दो । ( तरणं से वेसमणे देवे सक्केणं देविदेणं देवराएणं एवं वुत्ते हट्ठे करयल जाव पडि सुणे ) शक्र देवेन्द्र देव राज के द्वारा इस प्रकार आज्ञापित किये ( तं गच्छ देवाणुपिया जंबू दीवे दीवे भारहे वासे मिहिलाए कुंभग भवसि मेरूवे अथसंपदाणं साहराहि ) " એટલા માટે હું દેવોનુપ્રિય ! તમે જાએ અને જબુદ્વીપ નામના દ્વીપમાં સ્થિત ભારતવષ ક્ષેત્રમાં વિદ્યમાન મિથિલા નગરીના કુંભક રાજાના ભવન ઉપર उह्या भुम्म अर्थं संपत्ति भेट द्रव्य तेमने त्यां पडेगा. ( साहरिता विप्पमेव मम एयमाणत्तियं पञ्चप्पिणाहि ) पडथाडीने तमे अमने सूचित !!. ( तएण से वेसमणे देवे सक्के णं देविंदेणं देवराएणं एवं वृत्ते हट्ठे करयल जाव पडिसृणे ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy