________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिणी टी० भ० ८ मल्लीभगवदोमायसरणनिरूपणम् ५०
एवं संपेक्षते-विचारयतिस्म । संपेक्ष्य वैश्रमणं देवं शब्दयति, शब्दयित्वा, एवं वक्ष्यमाणपकारेण, अवादीत्-हे देवानुप्रिय ! एवं खलु जम्बूद्वीपे दीपे भारते वर्षे भरतक्षेत्रे 'यावत्-अशीतिशतसहस्राणि दातुम् ' अंतां भगवतां निष्कमतां त्रीणि कोटिशतानि अष्टाशीति कोटीः अशीतिशतसहस्राणि दातुं सर्वेषामिंद्राणां मर्यादाऽस्तीति भावः । तत्-तस्माद् गच्छ खल देव नुप्रिय ! जम्बूद्वीपे द्वीपे भारते वर्षे मिथिलायां राजधान्यां कुम्भकमाने इमामेत पामर्थसंपदं खलु 'साहराहि' संहर-पापय । संहत्य क्षिप्रमेव शीध्रमेव मम ' एयमागत्तियं ' आनतिका प्रत्यर्पय=ममाज्ञायाः प्रत्यर्पणं कुरु । - ततस्तदनन्तरं खलु स वैश्रमगो देवः शक्रेण देवेन्द्रेण देवराजेनैवमुक्तो हष्टः करतलपरिगृहीत दशनखं शिर आवतै मस्तकेऽजलिं कृत्वा यावर 'पडिमुणेइ.' प्रतिशृणोति एवं “ करिष्यामि” इत्युक्त्वा स्वीकरोति प्रतिश्रुत्य, जुम्भकात्
( एवं संपेहेह, संपेहित्ता वेसमणं देवं सहावेइ, सदायित्ता एवं वयासी) ऐसा विचार उस शक्र देवेन्द्र ने किया । कर के फिर उसने वैश्रमणदेव-कुवेर-को बुलाया-धुलाकर उससे ऐसा कहा-( एवं खलु देवाणुप्पिया । जंबूद्दीवे दोवे भारहे वासे जाव असीतिं च सयसहसाई दलइसए) हे देवानुप्रिय ! इस जंबूद्वीप नाम के द्वीप में भारत वर्ष क्षेत्र में मिथिला नाम की नगरी है। उस के राजा कुंभक के महल में मल्ली नाम की तीर्थकर प्रभु हैं वे दीक्षा लेने का विचार कर रहे हैं। इसलिये इन्द्रों का यह परम्परागत नियम है कि वे उन के निष्क्रमण महोत्सव के समय तीन सौ करोड़, अट्ठासी करोड, और अस्सी लाख स्वर्ण दीनारें वार्षिक दान में देने के लिये उन के माता पिता के भवन । (एवं संपेहेइ, संपेहित्ता वेसमपं देवं सद्दावेइ, सदावित्ता एवं वयासी)
તે શક દેવેન્દ્ર આ પ્રમાણે વિચાર કર્યો અને ત્યારબાદ તેણે વૈશ્રમણદેવ मेरने माखाव्यो, मेहावीन तेने धु
( एवं खलु देवाणुपि या ! जूबंदीवे दीवे भारहे वासे जाव असीति च सय सहस्साई दलइत्तए) ' હે દેવાનુપ્રિય ! આ બૂઢીપ નામના દ્વીપમાં ભારતવર્ષ ક્ષેત્રમાં મિથિલા નામની નગરી છે. ત્યાંના રાજા કુંભકના મહેલમાં મલ્ટી નામના તીર્થકર પ્રભુ છે. તેઓ દીક્ષા લેવાને વિચાર કરી રહ્યાં છે. એટલા માટે ઈન્દ્રોને આ
તને પરંપરાથી ચાલતે આવતે નિયમ છે કે તેઓ તેમના નિષ્ક્રમણ મહેત્સવના વખતે ત્રણ કરોડ, ઈકયાશી કરોડ અને એંશી લાખ સોના મહોર વાર્ષિક કાનના રૂપમાં તેમને ત્યાં ઘેર પહોંચાડે.
For Private And Personal Use Only