________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारधर्मामृतवषिणी टी० भ०८ कनकमयपुतलिस्वरूपनिरूपणम् l कन्याया रूपे मनोहाराकारे च यौवने वयसि लावण्ये-यौवनवयोजनितकान्तिविशेषे च मूर्छिता-रूपयौवनलावण्यदर्शनेन मोहिताः, 'गिद्धा' गृद्धाः लोलुपाः, 'गढिया' ग्रथिताः-निबद्धचित्ता, अध्युपपन्ना अत्यन्तासक्ताः अनिमेपया निमेषपातरहितया दृष्टया प्रेक्षमाणाः २ अनुक्षणं पुनः पुनर्विलोकयन्तस्तिष्ठन्ति स्म ।
ततस्तदनन्तर खलु सा मल्ली विदेहराजवरकन्या स्नाता यावत्-सलिंकारविभूषिता वहीभिः कुब्जिकाभि वित्-दासीभिः 'परिक्खित्ता' परिक्षिता परिवेष्ठिता यत्रैव जालगृहं गवाक्षयुक्तं गृहं, यत्रैव कनकप्रतिमा स्वकीया सुवर्णका पद्मोत्पल से ढका हुआ था देखा (एसणं मल्ली विदेह रायवर कण्ण त्ति कटु मल्लीए विदेह रायवरकन्नाएं रूवे य जोवणे य लावण्णे य मु. च्छिया गिद्धागढिया अज्झोववण्ण अणिमिसाए दिट्ठए पेहमाणा रचिटुंति
देख कर अरे ! यह तो विदेह राजवर कन्या मल्ली कुमारी हैं, ऐसा जान कर वे सब उस विदेह राजवर कन्या मल्लीकुमारी के रूप यौवन एवं लावण्य पर मूञ्छित हो गये-मोहित हो गये, लोलुप हो गये। उन में उन का चित्त बंध गया। इस तरह अत्यंत आसक्त होकर वे सब के सब अनिमेष दृष्टि से बार २ उस की तरफ देखते रहे । (तएण सा मल्ली विदेहरायवरकना बहाया जाव सव्वालंकारविभूसिया बहहिं खुज्जाहिं जाव परिक्खित्तो जेणेव जालघरए जेणेव कणयपडिमं तेणेव उवागच्छइ ) इस के पश्चात् विदेह राजवर कन्या मल्लीकुमारी स्नान आदि कर के समस्त अलंकारों से विभूषित शरीर हो अनेक कुब्जक संस्थान वाली दासियों के साथ २ जहां वह जाल गृह और उस में भी जोवणे य लावण्ये य मुच्छिया गिद्धा गढिया अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति )
જોઈને “અરે આ તે વિદેહરાજવર કન્યા મલીકુમારી જ છે.” આમ જાણીને તેઓ બધા વિદેહરાજવર કન્યા મલ્લીકુમારીના રૂપ યોવન અને લાવશ્યના પ્રભાવથી મૂછિત થઈ ગયા. મેં હિત થઈ ગયા. લેલુપ થઈ ગયા. તેમાં તેમનું ચિત્ત ચોંટી ગયું. આ રીતે ખૂબજ આસક્ત થઇને તેઓ બધા વારંવાર તેની તરફ જતા રહ્યા. (तएणं सा मल्ली विदेहरायवरकना बहाया जाव सव्वालंकारविभूसिया बहूहि खु. ज्जाहि जाव परिक्खित्ता जेणेव जालधरए जेणेव कणयपडिमं तेणेव उवागच्छइ)
ત્યારપછી વિદેહરાજવર કન્યા મલીકુમારીએ નાન વગેરે પતાવીને બધા અલંકારોથી પિતાના શરીરને શણગારીને ઘણુ કુક (કુબડા) સસ્થાનવાળી હાસીઓની સાથે જ્યાં તે જાલ હ અને તેમાં પણ જ્યાં તે સેનાની પ્રતિમા
For Private And Personal Use Only