SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org गारममृतवर्षिणी टीका अ०८ कुंभककराजयुद्धनिरूपणम् કહું खलु ते जितशत्रुममुखाः षडपि राजानो यत्रैव कुम्भकस्तत्रैवोपागच्छति उपागत्य कुम्भकेन राज्ञा सा ' संपलग्गा ' संपलग्नाः - युद्धं कर्तुं प्रवृत्ताचाप्यभवन् । ततस्तदनन्तरं खलु जितशत्रुममुखाः पडपि राजानः कुम्भकं राजानं ' हयमहियपवरवीरघाइयनिविडियचिषद्धयछत्तपडागं । हतमथितमवरवीरघातित-निपतित चिह्नध्वजच्छत्रपताकं - हताः = मारिताः, मथिताः = विलोडिताः - ताडिताः तथा घातिताः घातम् आघातं व्यथां प्राप्ताः प्रवरवीराः = महाभटाः, यस्य स हतमथित प्रवरवीरघातितः, आपत्वाद् घावितशब्दस्य परमयोगः, निपातिताश्चिह्नध्वजपताका यस्य स निपतितचिह्नध्वजछत्रपताकः, ततः कर्मधारयः, तमेवंभूतं नष्टसैन्यsuryara मित्यर्थः ' किच्छप्पाणोवगयं कृच्छ्रमाणोपगतं कृच्छ्रे-कष्टे, माणा ' Acharya Shri Kailassagarsuri Gyanmandir उन छहों राजाओं की प्रतीक्षा करते हुए वे वहीं पर युद्ध के लिये कटिबद्ध होकर ठहरगये । (तणं ते जियसत्तू पामोक्खा छप्पियरायाणो जेणेव कुंभए तेणेव उवागच्छंति ) इतने में वे जितशत्रु प्रमुख छहों राजा जहां वे कुंभक राजा पहुँचे हुए थे - वहां आ गये । ( उवागच्छित्ता कुंभएणं रन्ना सद्धि संपलग्गा यावि होत्था) आते ही उन लोगोंने कुंभकराजा के साथ युद्ध करना प्रारंभ कर दिया । ( तरणं ते जियसत्तू पमोक्खा छप्पि रायाणो कुंभयं रोयं हयमहियपवरवीर घाइयनिवडियचिंधद्वयप्पडागं किच्छप्पाणोवरायं दिसो दिसि पडि से हिंति ) युद्ध में उन जितशत्रु प्रमुख छहों राजाओं ने कुंभकराजा के कितनेक वीरों को जान से मार डाला, कितनेक वीरों को बूरी तरह पीटा, और कितनेक वीरों को घायल कर दिया । तथा राजचिह्न रूप ध्वज पताका एव छत्र उसके जमीन पर गिरादिये। इस तरह उसके (तरणं ते जियस पामोक्खा छप्पियरायाणो जेणेव कुंभए तेणेव उवागच्छति ) એટલામાં તેઓ છએ જીતશત્રુ પ્રમુખ રાજાએ જ્યાં કુંભકરાજા હતા ત્યાં પહેાંચ્યા. ( उवागच्छित्ता कुंभणं रन्ना सद्धिं संपलग्गा यावि होत्था ) भने तेथे તરત જ યુદ્ધ શરૂ કરી દીધું. तणं ते जियसत्तू पामोक्खा छप्पिरायाणो कुंभयं रायं हयमहिय पत्ररवीर धाइय निविडिय चिंधड्यपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेर्हिति ) યુદ્ધમાં તેએ જિતશત્રુ પ્રમુખ છએ રાજાઓએ કુંભક રજાના કેટલાક વીરાને જાનથી મારી નાખ્યા, કેટલાક વીરાને ભયંકર રીતે ટીપી નાખ્યા, અને કેટલા વીરાને જખમી બનાવી દીધા તેમજ રાજ ચિહ્ન રૂપ ધ્વજ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy