________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र प्रियमाणेन युक्तः, तथा-उधूयमानः वीज्यमानैः श्वतवरचामरैर्युकः तथा-महा: हयगजरथादियुक्तया चतुरङ्गिण्या सेनया संपरिव्रतः, सर्वर्या संपन्नः तूरीभेर्यादिवाथमहानादेन मिथिलानगर्या मध्यमध्येन ‘णिज्जाइ' निर्याति-निर्गच्छति । निर्याय विदेहजनपदस्य मध्यमध्येन यौव देशान्तः स्वदेशस्य सीमा वर्तते, तवोपागच्छति, उपागत्य ‘खंधावारनिवेसं ' स्कन्धावारनिवेशं स्कन्धावारस्य शिबिरस्य 'छावनी ' इति भाषाप्रसिद्धस्य निवेशं-स्थापन, कुर्वन्ति । कृत्वा स कुम्भको राजा जितशत्रुप्रमुखान् षडपि राज्ञः 'पडिवाले माणे प्रतीक्षमाणः, युद्धसज्जःयुद्धाय सज्जः शस्त्रास्त्रकवचबन्धेन युद्धार्थमुद्यतः सन्प्रतितिष्ठति । ततस्तदनन्तरं 'विराजमान हो गये। उन के बैठते हो। छत्र धारियों ने उन के ऊपर कोरंट पुष्पों की माला से विराजित छत्र धारण किया चभर ढोर ने वालों ने उन के ऊपर श्वत चमर ढोर ना प्रारंभ कर दिया। इस प्रकार महागज, हय, रथादि से युक्त चतुरंगिणी सेना से घिरे हुए अपनी पूर्ण तैयारीके साथ मिथिलो नगरी के बीचसे होकर निकले। (णिगच्छि. त्ता विदेहं जणवयं मज्झं मज्झेणं जेणेव देस अंते तेणेव उवागच्छह ) निकल कर विदेह जनपद के बीच से होकर जहां अपने देश की सीमा थी वहां पहुंचे।
(उवागच्छित्ता खंधावारनिवेसं करेइ ) वहा पहुँच कर उन्होंने वहीं अपनी छावनी स्थापित कर दो-( करित्ता जियसत्तू पामोक्खा छप्पिय रायाणो पडिवालेमाणे जुन्झसज्झे पडिचिट्ठइ ) बादमें जितशत्रु प्रमुख જઈને છત્રધારીઓએ કરંટ પુષ્પની માળાથી શોભતું છત્ર ધર્યું. ચામર ઢળનાર ભુએ ચામર ઢળવાનું શરૂ કર્યું. આ રીતે મહાગજ ય ર વગેરે તેમજ ચિતરંગિણી સેના યુક્ત થઈને પિતાનિ પૂરી તૈયારી સાથે મિથિલા નગરીની વચ્ચેના રાજમાર્ગ ઉપરથી બહાર નીકળ્યા. (णिगच्छित्ता विदेहं जणवयं मज्झं मज्झणं जेणेव देस अंते तेणेव उवागच्छइ )
નીકળીને વિદેહ જનપદની વચ્ચે થઈને જ્યાં પિતાના દેશની હદ હતી ત્યાં પહોંચ્યા. • उवागच्छित्ता खंधावारनिवेस करेइ) त्यां पांयीन तेयामे त्यां सेनानी छी
नामी (करिता जियसत्तू पामोक्खा छप्पिय रायाणो पडिवालेमाणे जुझसज्झे पडिचिट्ठइ) . ત્યારબાદ જિતશત્રુ પ્રમુખ છએ રાજાઓની પ્રતીક્ષા કરતાં તેઓ ત્યાં જ યુદ્ધને માટે કમ્મર કસીને રોકાયા,
For Private And Personal Use Only