________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
अनंगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम्
४१३
6
3
"
अन्यदा=अन्यस्मिन् कस्मिंश्चित्समये, कौटुम्बिक पुरुषान् शब्दयति = आइयति, शब्दयित्वा = आहूय एवं = वक्ष्यमाणप्रकारेण, अवादीत् - हे देवानुमियाः ! गच्छत खलु यूयं मम पमदवणंसि' प्रमदवने = अन्तःपुरस्थितोद्याने, एकां महतीं 'चित्तसमं ' चित्रसभां = चित्रगृहं 'करेह' कारयत चित्रसभाया विशेषणमाहअणेग' इति - अणेगखंभसयसंनिविद्व ' अनेकस्तम्भशतसंनिविष्टम्, अनेकेअनेकप्रकारा नानावर्णदेदीप्यमानचाक चिक्यचञ्च चक्षुश्चित्ताहाद जनकमणिगतविचित्रशिल्परचना सुशोभिता ये स्तम्भाः सुवर्णमयस्तम्भाः तेषां शतैः संनिविष्टम् = समन्वितम् ' जाय पच्चष्पिणंति यावत् प्रत्यर्पयन्ति - कौटुम्बिक पुरुषास्तथैव चित्रसभां कृत्वा मल्लदत्तस्य पुरः समागत्य तदाज्ञां निवेदयंति, भवदाज्ञाऽनुसारेण सर्व साधितमस्माभिरिति कथयन्ति स्मेत्यर्थः । ततः खलु स मल्लदत्तश्चित्रका पद प्रदान कर दिया था । (तएणं मल्लदिन्ने कुमारे अन्नया को बिय सहावे सद्दावित्ता एवं वयासी- गच्छहणं देवाणुपिया ! तुम्भे ममं पमदवसि एवं महं चित्तसभं करेह अणेग जाव पच्चपिणंति ) एक दिन मल्लदिन्न कुमार ने कौटुम्बिक पुरुषों को बुलाया - बुलाकर उन से ऐसा कहा - हे देवानुप्रियों ! तुम जाओ और प्रमदोद्यान में - अन्तः पुरस्थित बगीचे में एक बड़ा चित्रगृह बनाओ ।
Acharya Shri Kailassagarsuri Gyanmandir
वह अनेक सुवर्ण मय स्तंभशत से समन्वित हो । इन स्तंभों में नाना वर्ण के चमकीले मणि जड़े हुए हों। जो अपनी चाकचिक्य से चक्षु और चित्त के आह्लादक हो । इन मणियों द्वारा उन स्तंभों में विचित्र शिल्प रचना की गई हो। इस प्रकार मल्लदत्त कुमार की आज्ञा प्राप्त कर उन कौटुम्बिक पुरुषों ने उसी के अनुसार चित्र गृह की रचना (तणं मल्लदिन्ने कुमारे अन्नया कोडुंबिय ० सद्दावेइ सदावित्ता एवं वयासी गच्छहणं देवापिया! तुरुभे ममं पमदवर्णसि एवं महं चित्तस करेह अणेग जान पञ्चष्पिणंति) એક દિવસે મલ્લદિનકુમારે કૌટુબિક પુરુષાને ખેલાવ્યા અને ખેલાવીને તેમને કહ્યું--કે હું દેવાનુપ્રિયે ! તમે પ્રમોદ્યાનમાં જાઓ અને ત્યાં રણુવાસના ઉદ્યાનમાં એક મેટુ ચિત્રગૃહ તૈયાર કરી.
ચિત્રગૃહ સે'કડા સેાનાના થાંભલાવાળું હાવું જોઈએ. તે થાંભલાઓમાં ચમકતા ઘણા મણિએ જડેલા હાવા જોઇએ. પાતાના પ્રકાશથી જોનારાની આંખાને આંજી દે તેવું તેમજ ચિત્તને આહ્લાદ આપનારૂ હેવુ જોઇએ. મણિએ વડે તેના થાંભલાએમાં જાતજાતના શિલ્પની રચના કરવામાં આવેલી હાવી જોઇએ. આ રીતે મલ્લદત્ત કુમારની આજ્ઞા મેળવીને કૌટુંબિક પુરુષાએ
For Private And Personal Use Only