________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिणी टीका अ०८ अदीनशत्रुनृपवर्णनम् गिण्हित्ता जेणेव चित्तसभा तेणेव अणुपविसइ, अणुपविसित्ता भूमिभागे विरंचइ, विरंचित्ता भूमि सज्जेइ, सज्जित्ता चित्तसमं हावभाव जाव चित्तेउं पयत्ता यावि होन्था, तएणं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धापत्ता अभिसमन्नागयाजस्स णं दुपयस्स वा चउप्पयस्स वा अपयस्स वा एगदेसमवि पासइ, तस्स णं देसाणुसारेणं तयाणुरूवं रूवं निव्वत्तेइ, तएणं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासइ, तएणं तस्स चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीए एवि पायंगुट्टाणुसारेणं सरिसगं जाव गुणो ववेयं रूवं निव्वत्तित्तए, एवं संपेहेइ,संपेहित्ता भूमिभागं सजेइ, सज्जित्ता मल्लीएवि पायंगुहाणुसारेणं जाव निव्वत्तेइ, तएशंसा चित्तगरसेणी चित्तसभं हावभाव जाव चित्तेइ, चित्तित्ता जेणेव मल्लदिन्ने कुमारे तेणेव जाव एतमाणत्तियं पच्चप्पिणइ, तएणं मल्लदिन्ने चित्तगरसेणि सकारेइ, सम्माणेइ, सकारिता सम्माणित्ता विपुलं जीवियारिहं पीइदाणंदलेइ, दलित्ता पडिविसज्जेइ । तएणं मल्लदिन्ने अन्नया पहाए अंतेउरपरियालसंपरिखुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ, उवागच्छित्ता चिंत्तसभं अणुपविसइ, अणुपविसित्ता हावभावविलास विब्बोयकलियाई रुवाइं पासमाणे२ जेणेव मल्लीए विदेहरायवरकन्नाए तयाणुरूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए ॥ सू०२७ ॥
For Private And Personal Use Only