________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
--
-
-
-
-
४१०
शाताधर्मकथागसूत्रे ब्रूहि-शङ्खः काशिराजस्तव कन्यकां मल्ली वाञ्छति' इत्यादि । तथैव पूर्वोक्त रुक्मिदूतवत् , प्राधारयद् गमनाय ततः शङ्खस्य काशीराजस्याज्ञया स दूतो रथा. रूढः सन् यौव मिथिलानगरी तत्रैव गन्तुं प्रवृत्त इत्यर्थः । इति चतुर्थस्य शङ्खस्य राज्ञः सम्बन्धः कथितः ॥ सू०२६ ॥ ___मूलम्-तेणं कालेणं तेणं समएणं कुरु जणवए होत्था, तत्थ णं हस्थिणाउरनयरे अदीणसत्तू नामं राया होत्था, जाव विहरइ, तत्थ णं मिहिलाए कुंभगस्त पुत्ते पभावईए अत्तए मल्लीए अणुजाणए मल्लदिन्नए नामकुमारे जाव जुवराया यावि होस्था तएणं मल्लदिन्ने कुमारे अन्नया कोडुबिय० सदावेइ, सहावित्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! तुब्भे ममं पमदवर्णसि एग महं चित्तसभं करेह अणेग जाव पञ्चप्पिणंति, तएणं से मल्लदिन्ने चित्तगरसेणि सद्दावेइ, सद्दावित्ता एवं वयासी-तुब्भे णं देवाणुप्पिया ! चित्तसभं हावभावविलास विब्बोयकलिएहिं रूवेहिं चित्तेह, चित्तित्ता जाव पच्चप्पिणह, तएणं सा चित्तगर सेणी तहत्ति पडिसुणेइ, पडिसुणित्ता जेणेव सयाइं गिहाई तेणेव उवागच्छति, उवागच्छित्ता, तूलियाओ वन्नए य गिहिइ, राजासे कहो कि काशी देशाधिपति शंख राजा आपकी कन्या मल्ली कुमारी को चाहते हैं इत्यादि।
इस प्रकार अपने राजा काशी राज की आज्ञा से वह दूत रथ पर आरूढ होकर जहां मिथिला नगरी थी उस ओर चल दिया। इस तरह यह चतुर्थ शंख राजा का वृत्तान्त प्रकार कहा गया है । सूत्र " २६" પહોંચે અને કુંભક રાજાને કહે કે કાશી દેશાધિપતિ શંખ રાજા તમારી કન્યા મલીકુમારીને ચાહે છે વગેરે.
આ રીતે પિતાના રાજા કાશી રાજાની આજ્ઞા મેળવીને દૂત રથ ઉપર સવાર થયું અને જે તરફ મિથિલા નગરી હતી તે તરફ રવાના થશે. આ शते मा यथा ॥५ २०ny qयुन ४२वामा मान्छे । सूत्र "२६"।
For Private And Personal Use Only