________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०.
शाताधर्मकथाजस्त्रे तम्-अस्य दिब्यस्य कुण्डलयुगलस्य सन्धि संघटयितु प्रयासं कृतवन्तः, परंतु नो शक्नुमः संघटयितुम् , ततः खलु कुम्भकस्य राज्ञः पुरो गत्वाऽस्माभिरेव मवादित्अस्य दिव्यस्य कुण्डलयुगलस्य सन्धि संघटयितुं प्रयत्नं कृतवन्तोऽपि वयं नो शक्ताः संघटयितुम्, तस्मात् खलु हे स्वामिन् । एतत्सदृशमन्यत् कुण्डलयुगलं घटयामः इति । ततः क्रोधाविष्टेन कुम्भकेन राज्ञा एवं 'निधिसया' निर्विषया स्वदेशतो निर्गता भवितुम्, आज्ञप्ताः-आदिष्टाः।
ततः स शङ्खः काशीराजः सुवर्णकारानेवमवादीत्-हे देवानुपियाः । कीदृशी खलु कुम्भकस्य राज्ञो दुहिता-पुत्री प्रभावत्या देव्या आत्मना-अङ्ग नाता, मल्ली महाराज हमलोग प्रयत्न करने पर भी इस कार्य में असफलित हो रहे हैं-अतः आपको आज्ञा हो तो हम इन्हीं कुडलों जैसा कुंडल और घनादेवें-यस हमारा इतना ही कहना था कि राजा इकदम क्रोध के आवेश में आ गये-और हमलोगों को अपने देश से निकल जाने की आज्ञा दे बैठे । बस (तं एएणं कारणेणं सामी ! अम्हे कुभएणं निविसयो आणत्ता-तएणं से संखे सुवनगारे एवं वयासी-केरिसिया णं देवा. णुप्पिया ! कुंभगधूया पभावइए देवीए अत्तया मल्ली विदेह रायवरकन्ना) हे स्वामीन् यहीकारण है कि जिससे हमलोग कुंभक राजा के द्वारा देश से निकल जाने के लिये आज्ञप्तहुए हैं-शंख राजाने उन सुवर्ण करों को अपने राज्य में बसनेके लिये खुशी से आज्ञाप्रदान की।
इस प्रकार सुनने के अनन्तर उस शंख राजा ने सुवर्णकारों से इस प्रकार कहा-हे देवानुप्रियों ! कहो-कुंभक राजा की वह विदेहवर પ્રયત્ન કર્યા છતાં આ કામમાં અમે સફળ થઈ શક્યા નહિ. એથી તમે આજ્ઞા આપે તે આ કુંડળો જેવાં જ બીજા બે કુંડળે ઘડી આપીએ અમારી આ વાત સાંભળીને રાજા એકદમ લાલચોળ થઈ ગયા અને અમને પિતાના દેશથી બહાર જવાની આજ્ઞા આપી દીધી.
(तं एएणं कारणेणं साभी ! अम्हें कुंभए णे निन्धिसया आणत्ता तएणं से संखे सुवनगारे एवं वयासी केरिसियाणं देवाणुप्पिया ! कुंभगधूया पभावइए देवीए अत्तया मल्ली विदेहरायवरकन्ना)
સ્વામીન! બસ એ કારણને લીધે જ કુંભક રાજાએ અમને દેશવટે આપે. શંખ રાજાએ તે બધા સોનીઓને પિતાના દેશમાં રહેવાની ખુશીથી પરવાનગી આપી.
નીઓની આ બધી વાત સાંભળીને શંખ રાજાએ તેમને કહ્યું કે હે
For Private And Personal Use Only