SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमगारधर्मामृतवर्षिण टीका अ० ८ काशिराजशंखनृपवर्णनम् ४०७ पुच्या प्रभावती देव्या आत्मजायाः अङ्गजातायाः, मल्लया:-मल्लीकुमारिकायाः; कुण्डलयुगलस्य सन्धिविसंघटितः त्रुटितः । ततः खलु स कुम्भकः सुवर्णकार श्रेणिम् अस्मानित्यर्थः शब्दयति, शब्दयित्वा यावत्-अत्रयावच्छब्देनेदं द्रष्टव्यम्तेनैवं वयमाञप्ताः-अस्य कुण्डलयुगलस्य सन्धि संघटयत सन्धि संघटय त्रुटितं सन्धि योजयित्वा, एतामाज्ञां=ममाज्ञप्ति, प्रत्यर्पयत" इति ततः खलु वयं तद् दिव्यं कुण्डलयुगलं गृहीत्वा निनोपवेशनस्थानमागत्य तत्रोपविश्य नानाविधैरुपायैः पूर्वस्वरूपं सम्पादयन्तस्तस्य कुण्डलयुगलस्य संधि संघटयितुं प्रयासं कृतवन्तः, परन्तु नो शक्नुमः संघटयितुम् , ततः खलु कुम्भकस्य राज्ञः पुरोगत्वाऽस्माभिरेवमावेदिधूयाए पभावहए देवीए अत्तयाए मल्लीए कुडलजुयस्स संधी विसंघडिए-तएणं से कुभए सुवन्नगारसेणिं सद्दावेइ, सहावित्ता जाव निन्वि सया आणत्ता) हे स्वामीन् ! कुमक राजा की पुत्री कि जो प्रभावती की कुक्षि से उत्पन्न हुई है और जिसका नाम मल्ली कुमारी है-के दो कुंडलों की संधी विघटितहो गई थी-सो कुभक राजाने हमसब सुवर्ण कारों को बुलाया था और ऐसा कहा था कि तुम लोग इन की संधी को जोड कर ले आओ-हमलोगों ने उनकी आज्ञानुसार उन दोनों कुडलो को लेलिया और लेकर हमलोग अपने २ बैठने के स्थान पर चले आए-वहां बैठकर हमलोगों ने नाना प्रकार के उपायों से उन कुंडलों को पूर्वावस्थ पनाने के लिये त्रुटित संधी को जोडने का बहुत प्रयास किया परन्तु यथावत् हमलोग उसे संघटित नही कर सके अतः हमलोग उनके समीप पहुँचे और वहां जाकर उनसे प्रार्थना की कि ____ (एवं खलु सामी ! कुंभगरस्स रन्नो धूयाए पभावइए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तएणं से कुंभए मुवन्नगारसेणिं सदावेइ, सदा. वित्ता जाव निम्सिया आणत्ता) | હે સ્વામીનું ! પ્રભાવતી રાણીના ગર્ભથી જન્મ પામેલી કુંભક રાજાની પુત્રી મલી કુમારીના બે કુંડળોને સાંધો તૂટી ગયે. કુંભક રાજાએ બધા સોનીઓને બેલાવ્યા અને કહ્યું કે તમે લોકે આ કુંડળોની સંધિને જોડી આપ. અમોએ તેમની પાસેથી કુંડળ લઈ લીધા અને લઈને અમે બધા પિતપતાના બેસવાના સ્થાને આવી ગયા. ત્યાં બેસીને અમોએ જાતજાતના ઉપાથી તે કુંડળને પહેલાંના જેવા જ સારા બનાવી આપવાની એટલે કે તૂટેલો સંધિ ભાગ ફરી સાંધી આપવા માટે ઘણા પ્રયત્ન કર્યા પણ તે કુંડળાને પૂર્વવત્ સારા કરવામાં સમર્થ થઈ શકયા નહિ અમે લેકે રાજાની પાસે ગયા અને તેમને વિનંતિ કરી કે હે મહારાજ ! અમે બહુ જ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy