________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ८ काशिराजशंखनृपवर्णनम् . ४०५ अग्रोद्याने प्रधानोद्याने, सगडीसागड' शकटीशाकटं लधुशकटबृहच्छ कटानां समूहं 'मोएति' मोचयन्ति शकटेभ्यो बली वर्दान् पृथक् कुर्वन्ति मोचयित्वा महार्य महाप्रयोजनकं यावत्-महाध महामूल्यकं महार्ह महतां राजादीनां योग्य, पाभृतम्-उपहारं गृह्णन्ति, गृहीत्वा वाराणस्या नगर्या मध्यमध्येन वाराणस्या नगर्यामध्ये भूत्वा यौव शड्रग्वः शङ्खनामा काशिराजस्तौवोपागच्छन्ति । उपागत्य करतळ० यावत् मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादीहे स्वामिन् ! एवं वयं खलु मिथिलाया नगर्याः कुम्भकेन राज्ञा निर्विषयाःस्वदेश निर्गता भवितुमाज्ञप्ताः सन्त इह 'हव्वमागया' हव्यमागताः शीध्रमागताः, . (उवागच्छित्ता अग्गुजाणंसि सगडी सागडं मोएंति, मोइत्ता महत्थं जाव पाहुडं गिण्हंति, गिण्हित्ता वाणारसीए नयरीए मज्झमज्झेणं जेणेव संखे कासी राया तेणेव उवागच्छंति ) वहां आकर उन्होंने अपनी २ गाड़ी और गाड़ों को वहां के बगीचे में ठहरा दिया-और ठहरा कर फिर ये सब महार्थसाधक-कीमती तथा राजादिकों के योग्य भेट को लेकर पानारसी नगरी के बीच से होकर जहां काशी राज शंख राजा थे वहां आये ' ( उवागच्छित्ता करयल जाव एवं वयासी-अम्हेणं सामी ! मिहिलाओ-नयरीओ कुंभएणरना निव्विसया आणत्ता समाणा इहं हव्वमागया) वहाँ आकर उन्होंने दोनों हाथों को जोड़ कर और उनकी अंजलि को माथेपर रखकर राजा को नमस्कार किया, बाद में इस प्रकार वे कहने लगे हे स्वाभिन् ! हमलोगों को कुंभक राजा ने
उवागच्छित्ता अग्गुज्जाणंसि सगडी सागड मोएंति, मोइत्ता महत्थं जाव पाहुडं गिण्हंति, गिण्हित्ता वाणारसीए नयरीए मज्झ मज्झेणं जेणेव संखे कासी राया तेणेव उवागच्छति)
ત્યાં આવીને તેઓ એ પિત પિતાની ગાડીઓ તેમજ ગાડાંઓને. ત્યાંના ખાસ ઉદ્યાનમાં ક્યાં અને રેકીને તેઓ બધા મહાઈ સાધક બહુંજ કીમતી તેમજ રાજા વગરે ને યોગ્ય એવી ભેટ લઈને બનારસી નગરીની ઠીક વચ્ચે થઈને જ્યાં કાશીરાજ શંખરાજા હતા ત્યાં ગયા.
उवागच्छित्ता करयल० जाव एवं वयासी अम्हेणंसामी ! मिहलाओ नयरीओ कुंभएणं रन्ना निन्धिसया आणत्ता समाणा इहं-हव्वमागया )
ત્યાં જઈને તેમણે બંને હાથ જોડીને અંજલી મસ્તકે મૂકીને રાજાને વંદન કર્યો અને તેઓ કહેવા લાગ્યાં–હે સ્વામિન! કુંભક રાજાએ અમને લોકોને મિથિલાનગરીથી બહાર જતા રહેવાની આજ્ઞા આપી છે મિથિલાનગરીની બહાર કહ
For Private And Personal Use Only