________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ર
शांताधर्मकथासूत्रे
मन्ये, इति भावः । ततः स कुम्भको राजा किं कृतवान्? इत्याह--' ते ' इत्यादि, तान् सुवर्णकारान् ' निव्विसए' निर्विषयान् स्वदेशतो निष्क्रान्तान् आज्ञापयति मम राज्याद्वहिर्गच्छथ ' इत्याज्ञां ददाति स्मेत्यर्थः ।
"
ततः खलु ते सुवर्णकाराः कुम्भेन = कुम्भकेन राज्ञा निर्विषयाः स्वदेशतो निर्गताभवितुम् आज्ञप्ताः सन्तः यत्रैव स्वानि स्वानि गृहाणि तत्रैवोपागच्छन्ति, उपागत्य 'सभंड मत्तोवगरणमायाए ' सभाण्डा मंत्रोपकणमादाय स्वकीयभाण्डभाजनापकरणं गृहीत्वा शकटसमृहेऽवस्थाप्य मिथिलाया राजधान्या मध्यमध्येन निष्क्रामन्ति = निर्गच्छन्ति, निष्क्रम्य विदेहस्य जनपदस्य मध्मध्येन मध्ये भूत्वा यत्र काशीजनपदः, यचैव वाराणसी तत्रैवोपागच्छन्ति, उपागत्य ' अग्गुज्जाणंसि' मानें। ( सुवन्नगारे निव्विस आणवेद ) इस तरह कह कर उस कुंभक राजा ने उन सुवर्णकारों को अपने देश से बहिर निकल जाने की आज्ञा दे दी । (तएण से सुवन्नगारा कुभेर्ण रन्ना निव्विसया आणत्ता समाणा जेणेव साई २ गिहाई तेणेव उवागच्छंति, उवागच्छित्ता सभंडामतोवगरणमाणाए मिहिलाए रायहाणीए मज्झं मज्झेणं निक्खमंति ) इसके बाद वे सुवर्णकार कुंभक राजा से अपने देश से बाहिर निकल जाने के लिये आज्ञप्त होकर जहां अपने २ घर थे वहां आये । वहां आकर उन्हों ने अपने २ भांड भाजन आदि उपकरणों को गाडियों में भरा और भराकर मिथिला राजधानी के बीचों बीच से होकर निकले । (निक्खमित्ता विदेहस्स जणवयस्स मज्झ मज्झेर्ण जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छति ) और निकल विदेह जनपद के भीतर से होकर जहां काशी देश और बनारसी नगरी थी वहां आये । नगारे निव्वस आणवेइ ) मा प्रमाणे उडीने डुलरामये ते सुवालुअरीने પેાતાના દેશની બહાર નીકળી જવાની આજ્ઞા આપી.
तएणं से मुत्रन्नगारा कुंभेणं रन्ना निव्विसया आणत्ता समाणा जेणेव साई २ गिहाई तेणेव उवागच्छति, उवागच्छित्ता सभंडा मत्तोवगरणमायाए महिलाए यहाणी मज्झ मज्झेणं निक्खमंति )
ત્યાર પછી તે સાનીએ કુભક રાજાની પાસેથી પેાતાના દેશમાંથી ખહાર નીકળી જવાની આજ્ઞા સાંભળીને જ્યાં પેાતાનું ઘર હતું ત્યાં આવ્યા. ત્યાં આવીને તેઓ એ પેાતાના વાસણ વગેરે સામાનને ગાડીઓમાં ભર્યાં, અને ભરીને મિથિલા રાજધાનીના રાજમાર્ગે થઈને નીકળ્યા.
(निक्खमित्ता विदेहस्स जणवयस्स मज्झ मज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति )
અને નીકળીને વિદેહુજન પદ્મની વચ્ચે થઈ ને જ્યાં કાશીદેશ અને બનારસી નગરી હતી ત્યાં ગયા.
For Private And Personal Use Only