SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ર शांताधर्मकथासूत्रे मन्ये, इति भावः । ततः स कुम्भको राजा किं कृतवान्? इत्याह--' ते ' इत्यादि, तान् सुवर्णकारान् ' निव्विसए' निर्विषयान् स्वदेशतो निष्क्रान्तान् आज्ञापयति मम राज्याद्वहिर्गच्छथ ' इत्याज्ञां ददाति स्मेत्यर्थः । " ततः खलु ते सुवर्णकाराः कुम्भेन = कुम्भकेन राज्ञा निर्विषयाः स्वदेशतो निर्गताभवितुम् आज्ञप्ताः सन्तः यत्रैव स्वानि स्वानि गृहाणि तत्रैवोपागच्छन्ति, उपागत्य 'सभंड मत्तोवगरणमायाए ' सभाण्डा मंत्रोपकणमादाय स्वकीयभाण्डभाजनापकरणं गृहीत्वा शकटसमृहेऽवस्थाप्य मिथिलाया राजधान्या मध्यमध्येन निष्क्रामन्ति = निर्गच्छन्ति, निष्क्रम्य विदेहस्य जनपदस्य मध्मध्येन मध्ये भूत्वा यत्र काशीजनपदः, यचैव वाराणसी तत्रैवोपागच्छन्ति, उपागत्य ' अग्गुज्जाणंसि' मानें। ( सुवन्नगारे निव्विस आणवेद ) इस तरह कह कर उस कुंभक राजा ने उन सुवर्णकारों को अपने देश से बहिर निकल जाने की आज्ञा दे दी । (तएण से सुवन्नगारा कुभेर्ण रन्ना निव्विसया आणत्ता समाणा जेणेव साई २ गिहाई तेणेव उवागच्छंति, उवागच्छित्ता सभंडामतोवगरणमाणाए मिहिलाए रायहाणीए मज्झं मज्झेणं निक्खमंति ) इसके बाद वे सुवर्णकार कुंभक राजा से अपने देश से बाहिर निकल जाने के लिये आज्ञप्त होकर जहां अपने २ घर थे वहां आये । वहां आकर उन्हों ने अपने २ भांड भाजन आदि उपकरणों को गाडियों में भरा और भराकर मिथिला राजधानी के बीचों बीच से होकर निकले । (निक्खमित्ता विदेहस्स जणवयस्स मज्झ मज्झेर्ण जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छति ) और निकल विदेह जनपद के भीतर से होकर जहां काशी देश और बनारसी नगरी थी वहां आये । नगारे निव्वस आणवेइ ) मा प्रमाणे उडीने डुलरामये ते सुवालुअरीने પેાતાના દેશની બહાર નીકળી જવાની આજ્ઞા આપી. तएणं से मुत्रन्नगारा कुंभेणं रन्ना निव्विसया आणत्ता समाणा जेणेव साई २ गिहाई तेणेव उवागच्छति, उवागच्छित्ता सभंडा मत्तोवगरणमायाए महिलाए यहाणी मज्झ मज्झेणं निक्खमंति ) ત્યાર પછી તે સાનીએ કુભક રાજાની પાસેથી પેાતાના દેશમાંથી ખહાર નીકળી જવાની આજ્ઞા સાંભળીને જ્યાં પેાતાનું ઘર હતું ત્યાં આવ્યા. ત્યાં આવીને તેઓ એ પેાતાના વાસણ વગેરે સામાનને ગાડીઓમાં ભર્યાં, અને ભરીને મિથિલા રાજધાનીના રાજમાર્ગે થઈને નીકળ્યા. (निक्खमित्ता विदेहस्स जणवयस्स मज्झ मज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति ) અને નીકળીને વિદેહુજન પદ્મની વચ્ચે થઈ ને જ્યાં કાશીદેશ અને બનારસી નગરી હતી ત્યાં ગયા. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy