________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेगारधर्मामृतवर्षिणी टीका अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३८ गति, तएणं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छई उवागच्छित्ता पायग्गहणं करेइ, तएणं से रुप्पी राया सुबाहुदारियं अंके निवेसेइ, निवेसित्ता सुबाहुदारियाए रूवेण य जो० लाव० जाव विम्हिए वरिसघरं सद्दावेइ, सदावित्ता एवं वयासी-तुमण्णं देवाणुप्पिया मम दोच्चेणं बहुणि गामागरनगरगिहाणि अणुपविससि, तं अस्थि ताई ते कस्सइरन्नो वा ईसरस्स वा कहिंचि एयारिसए मजणए दिपुवे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ? तएणं से वरिसधरे रुप्पि करयल० एवं वयासी-एवं खलु सामी ! अहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए, तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मज्झणए दिटे, तस्स णं मज्जणगस्स इमे सुबाहुदारियाए मज्जणए सहस्सइमंपि कलं न अग्घेइ, तएणं से रुप्पी राया परिसघरस्स अंतिए एयमद्रं सोच्चा णिसम्म सेसं तहेव मज्जणगजणितहास दृतं सदावेइ, सदावित्ता एवं वयासी-जाव जेणेव मिहिला नयरी तेणेव पहारेथए गमणाए ॥ सू० २५॥
टीका-अथ तृतीयस्य रुक्मिनाम्नोतृपस्य संबन्धं प्रस्तौति-' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये कुणालो नाम जनपदः=देशः, आसीत्,
तेणं कालेणं तेणं समएणं' इत्यादि। टीकार्थ-( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (कुणाल नाम जणवए होत्था) कुणाल नामका जनपद अर्थात् देश था।
• तेण कालेण समएण ' इत्यादि ।। साथ-(वेण' कालेण तेण समएण) ते ॥णे मने ते सभये (कुणाल नाम
For Private And Personal Use Only