SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८४ हाताधर्मकथागसूत्रे श्वरस्य कुम्भकस्य कन्यका मल्ली दिव्याश्चर्यरूपा विराजते, नास्ति तादृशी काऽपिदेवकन्या तथा न सन्त्यसुरकन्यकादयः काश्चिदपि तत्तुल्या इति भावः । - ततस्तदनन्तरं खलु चन्द्रच्छायनामा नृपस्तान् अरहन्नकपमुखान् सत्कारयतिवस्त्रादिना तेषां सत्कार करोति, सम्मानयति-मधुरवचनादिना प्रशंसति । सत्कृत्य संमान्य प्रतिविसर्जयति । तेभ्योऽरहन्न कादिभ्यो व्यवहर्तृभ्यः क्रयविक्रय व्यवहारेषु राजकीय शुल्कं मदीयभृत्यैन ग्रहीतव्यमित्याज्ञापनं दत्वा तान् विसजयति स्मेत्यर्थः । ततः खलु चन्द्रच्छायो वाणिजकजनितहर्षः = अरहन्नकादि वाणिजकवचनश्रवणेन मल्लीकुमायों संजातानुरागः सन् दूतं शब्दयति, याव= जैसी कि विदेह राजवर कन्या मल्ली कुमारी है । (तएणं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेइ, सम्माणेइ सक्कारिता सम्माणित्ता, पडिविसज्जेइ, तएणं चंदच्छाए वाणियगजणियहरिसे दूतं सदावेइ, जाव जइ वि य णं सा सयं रज्जमुक्का, तएणं से दूते हढे जाव पहारेत्था गमणाए ) इस प्रकार उन अरहन्नक प्रमुख सांयात्रिकों के मुख से मल्ली कुमारी रूप आश्चर्य श्रवण कर चंदच्छाय राजा ने उन अरहनक प्रमुख पोत वणिकों का वस्त्रादि प्रदान द्वारा सत्कार किया और मधुर वचनादि द्वारा उनकी बहुत २ प्रशंसा की। __बाद में उन्हें अपने पास से राजकीय शुल्क माफ कर विसर्जित कर दिया उन्हें इस प्रकार का “ मेरे भव्य जन इन अरहन्नक आदि व्यवहारी जनों से क्रय विक्रय के व्यवहार में राजकीय शुल्क न लेवें आज्ञा पत्र लिखकर दे दिया। पश्चात् उन अरहन्नक आदि वणिगजनोंके वचनों के (तएणं चंदच्छाए ते अरहन्नगपामोक्खे सकारेइ, सम्माणेई सक्कारित्ता, सम्माणित्ता पडिविसज्जेइ तएणं चंदच्छाए वाणियगजणियहरिसे दूतं सदावेजार जह वि य णं सासयं रज्जसुक्का तएणं से दुते हढे जाव पहारेत्य गमणाए) આ રીતે તે અરહનક પ્રમુખ સાંયાત્રિકાના માંથી મલ્લીકુમારી રૂ૫ આશ્ચર્ય સાંભળીને ચંદચ્છાય રાજાએ અરહનક પ્રમુખ તે પિત વાશિકને વસ્ત્ર વગેરે આપીને સત્કાર કર્યો તેમજ મધુર વચને વડે તેમના ખૂબજ વખાણ કર્યા. ત્યાર બાદ રાજકીય કર (મહેસૂલ) માફ કરીને તેમને વિદાય કરતી વખતે “મારા તમામ રાજકર્મચારીએ અરહનક વગેરે વેપારીઓ પાસેથી ય વિજ્યના વ્યવહારમાં રાજકીય કર લે નહિ ” આ જાતનું આજ્ઞાપત્ર લખી આપ્યું ત્યાર પછી અરહનક વગેરે વણિક જનેના માંથી સાંભળેલા વચનથી મલ્લીકુમારી ઉપર જેમના હૃદયમાં પ્રેમ ઉત્પન્ન થયો છે, એવા તે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy