________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
गारधर्मामृतवर्षिणा टी० अ०८ अङ्गराजचरितनिरूपणम
३८३
•
'मल्लीए मल्ल्या: = मल्ली नाम्न्या विदेहराजवरकन्यायाः = स्वकन्यकायास्तद् दिव्यं कुण्डलयुगलं पिनद्धयति, विनय = परिधाप्य प्रतिविसर्जयति । हे स्वामिन् ! तदेषा खलु अस्माभिः कुम्मकस्य राज्ञो भवने, मल्ली विदेहराजवरकन्या = विदेहराजस्य कुम्भकस्य वरा सर्वगुणयुक्तत्वात् श्रेष्ठा कन्या, आश्चर्यं दृष्टम् = अवलोकितम् । तत् नो खलु अन्या काऽपि तादृशी देवकन्या वा यावत् अत्र यावच्छब्देनेदं द्रष्ट व्यम् -'असुरकन्ना वो-नागकन्ना वा जक्खकन्ना वा गंधव्यकन्ना वा राजकन्ना वा' इति । असुरकन्या वा नागकन्या वा यक्षकन्या वा गन्धर्व कन्या वा राजकन्या वा, इति संस्कृतम्, यादृशी खलु मल्ली विदेहराजवरकन्या, यादृशी मिथिलारी(तएण से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयल पिणइ ) भेंट को स्वीकार करके उसी समय उन कुंभक राजा ने अपनी विदेह राजवर कन्या मल्ली कुमारी को बुलाया और बुलाकर वे दो कुंडल उसे पहिना दिये । (पिणद्धिन्ता पडिविसज्जेह ) और पहिना कर फिर उसे कन्यान्तः पुर में प्रति विसर्जित कर दिया । (तं एसणं सामी अम्हें हिं कुंभरायभवर्णसि मल्ली विदेह अच्छेए दिट्ठे नं नो खलु अन्ना कावि तारिसिया देव कन्ना वा जाव जारिसियाणं मल्ली विदेह ० ) इस तरह हे स्वामीन् ! हमने कुंभक राजा के भवन में सर्व गुण संपन्न विदेह राजवर कन्या मल्ली कुमारी रूप अश्चर्य देखा है ।
हमारी दृष्टि में अन्य कोई भी ऐसी देव कन्या, असुर कन्या, नाग कन्या, यक्ष कन्या, गंधर्व कन्या अथवा राज कन्या आश्चर्य रूपा नहीं है ગયા. ત્યાં જઈને અમે તેનની સામે ભેટ તેમજ કાનના કુંડળની જોડ મૂકી. (तरण से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्यं कुंडलजुयलं पिणदेइ ) ભેટ સ્વીકારીને તેજ વખતે કુંભક રાજાએ પેાતાની વિદેહ રાજવરકન્યા भस्ती डुभारीने गोसावी, मने मोसावीने डुडणेो तेने पडेराव्यां. ( विणद्धिता पत्रिसज्जे, ) ने पहेरावीने तेने उन्यान्तःपुरमा भोली हीघी.
Acharya Shri Kailassagarsuri Gyanmandir
( एसर्ण सामी अम्हें हिं कुंभरायभवणंसि मल्ली विदेद्दअच्छेरए दिट्ठे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसियाणं मल्लीविदेह०) આ પ્રમાણે હે સ્વામી ! અમે કુ ંભક રાજાના મહેલમાં સર્વગુણ સ ́પન્ન વિદેડુ રાજવર કન્યા મલ્લી કુમારીના રૂપમાં આશ્ચય જોયુ છે.
અમારી સામે બીજી કોઈ પણ દેવકન્યા અસુર કન્યા, નાગ કન્યા, યક્ષ કન્યા, ગ ધ કન્યા, અથવા તેા રાજકન્યા નથી કે જે એવી વિદેહ રાજવર્ કન્યા મલ્લી કુમારી જેવી આશ્ચય રૂપા હાય.
For Private And Personal Use Only