SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org - अनगारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरितनिरूपणम् ३८१ , प्रकारेणोक्तवान् हे देवानुप्रियाः । यूयं खलु बहून् ग्रामागर०यावत्-अत्र यावत्क रणादिदं द्रष्टव्यम् ० ' ग्रामाकरनगर खेटकर्बट मडम्बमुख पत्तन निगमसंनिवेशान्' इति तत्र ग्रामो जनपदः, आकर :- सुवर्णाद्युत्पत्तिस्थातम् नगरं - कररहितं, खेट - धूलीमाकारं कर्बट कुनगरं, मडम्ब - दूरवर्ति सन्निवेशान्तरं द्रोणमुखं-जलपथस्थलपथयुक्तं, पत्तनं - जलपथ स्थलपथयोरेकतरेण युक्तं, निगमो-वणिसृजनाधि ष्ठितः संनिवेश:- कटकादीनामावासः तान् ग्रामादीन् ' आहिंडह' आहिण्डध्वे=परिभ्राम्यथ, तथा लवणसमुद्रं चाभीक्ष्णं २ पोतत्रहनैः = नौकायानै', 'ओगाद्देह' अवगाहध्वे=तरथ, तत् = तस्माद् यूयं कथयत-अस्ति चापि युष्माभिः किमपि कुत्रचिद् आश्वर्यं दृष्टपूर्व पूर्व युष्माभिर्यत् किमप्याश्चर्यं कुत्रचिद् दृष्टमस्ति तान्मो वर्णयतेत्यर्थः । ततस्तदनन्तरं खलु तेऽरहन्नकप्रमुखाः व्यवहारिणश्चन्द्रच्छायमङ्गराजमेवमवादिषुः वक्ष्यमाणप्रकारेणोक्तवन्तः - हे स्वामिन ! एवं खलु वयमिहैव चम्पायां नगर्याम् अरहन्नकममुखा बहवः सांयात्रा नौकावाणिजकाः परिवसामः, सांयात्रिक से इस प्रकार कहा - ( तुम्भे णं देवाणुपिया बहूणि गामा जाव आहिंडह, लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाह ) हे देवानुप्रियों ! आप लोग अनेक ग्राम आकर आदि में परिभ्रमण करते रहते हो - तथा लवण समुद्र को भी नौका यानों से बार २ पार करते रहते हो ( तं अस्थियाई भे केई कहि चि अच्छे दि goa 2 ) तो कहो यदि कहींपर आप लोगों ने कोई आश्चर्य देखा हो तो । ( तरणं ते अरहन्नग पामोक्खा चंदच्छायं अंगरायं एवं वयासी ) ऐसा राजा की जिज्ञासा जानकर उन व्यवहारी अरहनक प्रमुखों ने अंगदेशाधिपति उन चंदच्छाय राजा से इस प्रकार कहा - ( एवं खलु सामी अम्हे इहेव चंपाए नगरीए अरहन्नग पामोक्खा बहवे संजत्तगा णावा गर Acharya Shri Kailassagarsuri Gyanmandir ( तुम्भेणं देवाणुपिया बहूणि गामागार जाब आहिंडह लवणसमुद्दे च अभिक्खणं २ पोयवहणेहिं ओगाहेइ ) હૈ દેવાનુપ્રિયા ! તમે ઘણાં ગામ આકર વગેરેમાં પરિભ્રમણ કરતા જ રહે છે. તેમજ લવણુસમુદ્રને પણ વહાણુ વડે વારંવાર પાર કરતા રહેા છે. दिट्ठपुव्वे ! ) तभे अप ( तं अस्थियाइ भे केइ कहिंचि अच्छे નવાઈની વાત જોઇ હાય તા બતાવે ( तणं अन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासी ) અંગદેશાધિપતિ રાજા ચદચ્છાયની જિજ્ઞાસા જાણીને અરહન્નક, પ્રમુખા એ તેને આ પ્રમાણુ કહ્યું—— ( एवं खलु सामी अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy