SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथाजस्ले तहेव अहीणमतिरित्तं जाव कुंभगस्त रन्नो उवणेमो, तएणं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वे कुंडलजुयलं पिणद्वेइ, पिणद्धित्ता पडिविसज्जेइ, तं एसणं सामी अम्हहिं कुंभगराय भवणंसि मल्ली विदेह० अच्छेरए दिह्र तं नो खल्लु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्ली विदेह०, तएणं चंदच्छाए ते अरहन्नगपामोक्खे सकारेइ, सम्माणेइ, सम्माणित्ता पडिविसज्जेइ, तएणं चदच्छाये वाणियगजणियहरिसे दूतं सदावेइ, जाव जइविय णं सा सयं रजसुक्का, तएणं से दूते हट्ट जाव पहारेत्थ गमणाए ॥ सू० २२॥ टीका-'तएणं ' इत्यादि । ततस्तनन्तरं खलु सोऽरहन्नकः, 'निरूपसर्गम्' उपसर्गाभावो जातः, इति कृत्वा-इतिविज्ञाय प्रतिमां साकारसंस्ताररूपं नियम विशेष पारयति स्म । ततस्तदनन्तरं खलु ते ऽरहन्नाप्रमुखा नौकावाणिजकाः सांयात्रिकाः दक्षिणानुकूलेन वातेन यत्रैव गम्भीरकं गम्भीरनामकं पोतपत्तनं नौका 'तएणं से अरहन्नए' इत्यादि। टीकार्थ-(तएण) इसके बाद (से अरहनए ) उस अरहनक श्रावक ने (निरूव सग्गामिति कडु ) उपसर्ग दूर हो गया है ऐसा जानकर पडिमं परेइ ) अपने साकारी संथारे को पारित किया। (तएणं ते अरहन्नग पामोक्खा नावावाणियगा दक्षिणानुकूलेणं वाएणं जेगेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति ) इसके अनन्तर वे समस्त अरहनक प्रमुख सांयात्रिक पोत वणिक् दक्षिणानुकूल वायु 'तएणं से अरहन्मए ' इत्यादि । टी -(तएणं) त्या२ मा (से अरहन्नए) ते ४२ श्राप निरुवस. गामिति कटु) ५ (४८) तो २wो छ म माना२ (पडिम पारेह) પિતાના સાકારી સંથારાને પારિત કર્યો. (तएणं ते अरहन्नगपामोक्खा नावावाणियगा दक्खिगानुकूलेणं चाएणं जे. गंभीरए पोयपट्टणे तेणेव उवागच्छंति ) ત્યાર પછી બધા અરહનક પ્રમુખ સાંયાત્રિક પિત વણિકે દક્ષિણાનું ફળ પવનથી જ્યાં ગંભીર નામે નાવને લાંગરવાનું બંદર હતું ત્યાં પહોંચ્યા. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy