SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथास्त्रे ____ ततः शक्रदेवेन्द्रवचनश्रवणानन्तरं र लु अहं हे देवानुप्रिय ! शक्रस्य नो ए. तमयं श्रद्दधामि नो प्रत्येमि नो रोचयामि, शक्रोक्तवाक्यार्थे मम विश्वासो न जात इत्यर्थः । ततः खलु ममायमेतद्रूपः वक्ष्यमाणरूपः अभ्यर्थितः यावत्-चिन्तितः, प्रार्थितः, कल्पितः, मनोगतः संकल्पः समुदपधत समभवत्-गच्छामि खलु अरहअकस्यान्तिके समीपे प्रादुर्भवामि, तावद् अहम् अरहन्नकं, शक्रेण प्रशंसितोऽरहमका स कीदृशो वर्तते किंपियधम्मे ' किं प्रियधर्मा-प्रियोधर्मों यस्य स प्रियधर्मा, प्रीतिभावेन सुखेन च धर्मस्य स्वीकारात् प्रियधर्मा वर्तते किम् , अथवा ' नो पि. यधम्मे' नो प्रियधर्मा स नास्ति पियधर्मा, तथा-किमसौ ' दधम्मे ' दृढ़धर्मा विपत्नुपस्थितास्वपिधर्मस्यापरित्यागकरणात् दृढः स्थिरः धर्मों यस्य स दृढधर्मा, ... तात्पर्य इस का केवल एक यही है कि जंबूद्वीप नाम का एक द्वीप है। उस में भरत क्षेत्र नाम का क्षेत्र है । उस में चंपा नाम की नगरी है। यह अरहन्नक नाम का श्रावक उमी नगरी का निवासी है । वह अपने धर्म में इतना अधिक दृढ है कि उसे अपने धर्म से विचलित कर ने की किसी भी देव दानव में शक्ति नहीं है । (तएणं अहं देवाणुप्पि. या! सकस्स०णो एयमलु सहहामि० तएणं मम इमेयारूवे अज्झथिए जाव समुप्पज्जेत्या) जब शक्र देवेन्द्र ने इस प्रकार कहा-तो उनके कथन को सुननेके याद हे देवानुप्रिय मुझे उनके उन वचनों पर विश्वासश्रद्धा नही हुई वे उनके वचन मुझे रुचिकारक नहीं हुए। अतः मेरे मनमें इस प्रकार का अभ्यर्थित, चिन्तित, प्रार्थित, कल्पित संकल्प उप्तन हुआ (गच्छामिणं अरहनस्स अंतिए पाउन्भवामि, जाणामि ताव अहं તાત્પર્ય–આ પ્રમાણે છે કે જંબુદ્વીપનામે દ્વીપ છે. તેમાં ભરતક્ષેત્ર નામે ક્ષેત્ર છે. તે ક્ષેત્રમાં ચંપા નામે નગરી છે. તે અરહનક શ્રાવક ચંપા નામે નગરીમાં વસે છે તે પિતાના ધર્મમાં એટલે બધે સુદૃઢ છે કે દેવ દાનવમાં પણ તાકાત નથી કે તેઓ તેને પિતાના ધર્મથી હટાવી શકે. (तएणं अहं देवाणुप्पिया ! सक्कस्स० णो एयमद्वं सद्दहामि० तएणं मम इ. मेयारूवे अज्झथिए जाव समुपज्जेत्था) । જ્યારે શક દેવેન્દ્ર આ પ્રમાણે કહ્યું ત્યારે તેમની વાત સાંભળીને મને તેમની વાત ઉપર શ્રદ્ધા તેમજ વિશ્વાસ બેઠે નહિ. મને તેમના વચન ગમ્યાં પણ નહિ. એથી મારા મનમાં આ જાતને અભ્યર્થિત, ચિંતિત, પ્રાર્થિત, કલ્પિત સંકલ્પ ઉત્પન્ન થયે. (गच्छामि गं अरहन्नस्स अंतिए पाउब्भवामि जाणामि ताव अहं अरहन्नगे कि For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy