________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्रे . ततस्तदनन्तरं खलु स पिशाचरूपः पिशाचरूपधारी देवः, अरहनकं यदा नो शक्नोति नैग्रन्थ्यात् प्रवचनात् चालयितुं वा क्षोभयितुं वा विपरिणमयितुं वा 'ताहे. तदा स पिशाचः 'संते' श्रान्तः परिश्रमं प्राप्तः स्थग्नः, मनसा खिन्न इत्यर्थः, यावत्-अत्र यावत् करणेन-तंते' परितते इत्यनयोः संग्रहः । तान्तः-शरीरेण खेदं प्राप्तः, परितान्तः सर्वथा खिन्नः, निचिन्ने ' निर्विणः उपसर्गकरणात् प्रतिनिवृत्तः, तत् पोतवहनं नौकायानं, शनैः शनैरुपरिजलस्य, 'ठवेइ ' स्थाप. यति० 'ठावित्ता' स्थापयित्वा तद् दिव्यं पिशाचरूपं 'पडिसाहरइ' प्रतिसंहरति संबोधित कर " मुझे इस निग्रन्थ प्रवचसे कोई भी देव विचलित नहीं कर सकता है " ऐसा ही विचार-कहा-तथा अडिग भावसे निर्भय बन मौन लिये हुए. अपने धर्मध्यानमें ही वह स्थिर रहा। . (तएणं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ, निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणा मित्तए वा ताहे संते जाव निम्विन्ने तं पोयवहणं सणिय उवरिजलस्स ठवेइ ) इस तरह वह पिशाच रूप धारी देव जव अरहन्नक श्रावक को निर्ग्रन्थ प्रवचन० से चलाने के लिये, उस से क्षुभित करने के लिये, विपरिणमित करने के लिये समर्थ नहीं हो सका तब श्रान्त और भग्न मन से खिन्न-होकर वह उपसर्ग करने रूप अपने कृत्य से प्रति निवृत्त हो गया। और धीरे २ आकाश से उतार उस पोतयान को उस ने पानी के ऊपर रख दिया। ( ठाधित्ता दिव्य पिसायरूव पडिसाहरइ ) વિચાર કરીને કહ્યું–“આ નિગ્રંથ પ્રવચનથી મને કોઈ પણ દેવ હટાવી શકશે નહિ.' આમ વિચારી ને નિશ્ચળ અને નિર્ભય થઈને તે મૌન પાળતે તે પિતાના ધર્મધ્યાન માંજ તલ્લીન રહ્યો.
(तएणं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तएवा विपरिणामित्तएवा ताहे संते जाव निचिन्ने तं पोयवहणं सणियं उवरिं जलस्स ठवेइ )
આ પ્રમાણે પિશાચ રૂપધારી દેવ જ્યારે અરહન શ્રાવકને નિગ્રંથ પ્રવચનથી વિચલિત કરવામાં, તેનાથી બુભિત કરવામાં, વિપરિણમિત કરવામાં શક્તિમાન થઈ શકે નહીં ત્યારે શાંત અને ભગ્નમનથી ખિન્ન થઈને ઉપસર્ગ કરવા રૂપ પિતાના કર્મથી પ્રતિનિવૃત્ત થઈ ગયા. અને આકાશમાંથી धाभधीमे उतरीन तेथे १९५५ २ ५५ 8५२ भूसीधु. ( ठावित्ता त दिव्वं पिसायरूवं परिसाइरह)
For Private And Personal Use Only