________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरिते तालपिशाचवर्णनम् ३४३ धारौ तयोरस्योः खडूगयोयुगलं-द्वयं तेन समसदृश्यौ-अतितुल्ये तनुके-प्रतले, चञ्चलं यथाभवति, यथाऽविश्रान्तं गलन्त्यौ-रसातिलालसत्वात् लालाविन्दूनधः पातयन्त्यौ, अतएव रसलोले-रसास्वादानुरक्ते, चपले चञ्चले, अतएव फुरफुरायमाणे-प्रकम्पमाने, निर्लालिते मुखाबहिष्कृते, अग्रजिह्वे-अग्रभूतजिह्वे जिह्वाग्रे येन स तथा तम् अतिदीर्घजिहूवमित्यर्थः तथा-' अवयच्छियमहल्लविगयबीभच्छ लालपगलंतरत्ततालुयं ' प्रसारितमहाविकृतवीभत्सलालाप्रगलद्रक्ततालुकम् , प्रसारितं मुखप्रसारणेन दृश्यमानं महाविकृतं बीभत्सं लालाभिः प्रगलद्रक्तं च तालु यस्य स तथा तं मुखप्रसारणप्रकटोभूतमहाविकृतलालापूर्णरक्ततालुवन्तमित्यर्थः तथा-' हिंगुलुयसगम्भकंदरविलंबअंजणगिरिस्स ' हिङ्गुलुकसगर्भकन्दरबिलामिवाञ्जनगिरे:-हिङ्लकेन रक्तवर्णकद्रव्यविशेषेण सगर्भ सान्तरालं कन्दररूपं विलमिव अञ्जनगिरेः कञ्जलपर्वतस्य मुखपसारेण रक्तातिदीर्घ जिहा तालु युक्तमुख विवरस्य हिगुलक पुञ्जसम्भृतकन्दरसादृश्यादति कृष्णवर्णमहाविशालशरीरस्याअभाग म्यान से निकाली हुई तलवार के समान तीक्ष्ण थी । पतलि थी । चंचल थी। रस में अतिलालसावाले होने के कारण उन से निरन्तर लार बह रही थी। रस के आस्वादन में वे अनुरक्त थे । चंचल होने के कारण वे कंप रहे थे। और मुख से बाहिर निकले हुए थे। तात्पर्यइस की जीभ बहुत लंबी थी।
(अवयच्छिय महल्लविगयबीभच्छलालपगलतरत्ततालूयं, हिंगुलयसगम्भकंदरविलंयअंजणगिरिस्स अग्गिजालुग्गिलंतवयणं तालु इस का मुख के फाडते समय दिखलाई पड़ता था। महा विकराल था। बीभत्स था। लार से गीला हो रहा था और लाल था। इसका मुख अंजनगिरि (काला पर्वत ) के हिंगुलक से भरे हुए कंदरा रूप बिल के
તેની જીભના બંને આગળનાં ટેરવાં મ્યાનમાંથી બહાર કાઢેલી તલવારની જેમ તીક્ષણ હતાં, પાતળાં હતાં ચંચળ હતાં અને વિષયના રસોને ગ્રહણ કરવા માટે અત્યંત લુપ તેમજ આતુર હવા બદલ તેમાંથી સતત લાળ ટપક્યા જ કરતી હતી. તેઓ રસાસ્વાદમાં અનુરક્ત હતાં. ચંચળ હોવાને લીધે તેઓ પ્રખરો હતાં, અને માંથી બહાર નીકળી રહ્યાં હતાં. મતલબ એ છે કે તેની જીભ ખૂબ લાંબી હતી
( अवयच्छियमहल्लविगयबीभच्छलालपगलंतरत्ततालूयं, हिंगुलुयसगम्भकंदरविलंबअंजणगिरिस्स अग्गिजालग्गिलंतवयणं)
માં પહોળું કરતી વખતે તેનું તાળવું દેખાતું હતું. તે બીભત્સ હતું. લાળથીભીનું થઈ કહ્યું હતું અને લાલચળ હતું. તેનું મે અંજનગિરિ (કાળાપર્વત) ના હિંગળોથી ભરેલી કદરાના દર જેવું હતું તે બહુ વિશાળ અને
For Private And Personal Use Only