SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्भकथागसूत्र पत्तनंम्पोतनगरं नौकारोहणस्थानं वर्तते तौवोपागच्छति, उपागत्य शकटीशाकटिकं मुञ्चन्ति, शकटीशाकटिका समूहावस्थितं क्रयाणकादिकं सर्व वस्तु जातमवतारयन्ति, मुक्त्वा सर्व वस्तुजातं शकटेभ्योऽवतार्य पोतवहनं-नौकायानं सज्जयन्ति यथोचितनूतनोपकरणैः परिष्कृत्य दृढ़ीकुर्वन्ति, सज्जयित्वा परिष्करणेन दृढ़ीकृत्य गणिमस्य च यावच्चतुर्विधस्य भाण्डकस्य-क्रयाणकस्य भरन्ति-गणिमादि चतुर्विधक्रयाणकस्य स्थापनेन नौकायानं पूरयन्ति स्मेत्यर्थः । तण्डुलानां च समितस्य गोधूमस्य गोधूमचूर्णनिष्पन्नपकान्नविशेषस्य च तैलकस्य च गुडस्य च घृतस्य च गोरसस्य च उदकस्य च उदकभाजनानां च औषधानां-त्रिकटुकादीनाम् पट्टणे तेणेव उवागच्छंति ) फिर उन्हों ने क्रयाणको से भरी हुई गाड़ी और गाड़ों को जुत वाया-जुतवो कर फिर वे सब के सब चंपा नगरी के ठीक बीचों बीच के मार्ग से होकर जहां गंभीरक नाम का जहाज पर सवार होने का स्थान ( बंदरगाह ) था वहां पर आये। . (उवागच्छित्तो सगड़ सागडियं मोयंति, मोइत्ता पोयवहणं सज्जेति सज्जिसा, गणिमस्स य जाव चउन्विहस्स भंडगस्स भरेंति ) वहां आकर उन लोगों ने अपनी २ गाड़ियों और गाड़ों को ढील दिया ढीलकर पोत यानों को सज्जित कियो-यथोचित नूतन उपकरणों से दृढ़ किया। सज्जित करके फिर बाद में उस चतुर्विध गणिमादि रूप क्रयाणक को गाडियों और गाड़ों पर से उतार २ कर नौका यान में यथोचित स्थान पर भर दिया (तंदुलाणय संभियस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरयस्स य उदयस्स य उदयमाणाण य ओसहाण य भेसज्जागंभीरए पोयपट्टणे तेणेव उवागच्छंति ) તેમને વેચાણને માલસામાનથી ભરેલી ગાડી અને ગાડાને જોતર્યા અને ત્યાર પછી તેઓ બધાં ચંપા નગરીની બરાબર વચ્ચોવચન માગથી પસાર થઈને જ્યાં ગંભીરક નામનું વહાણ પર બેસવાનું સ્થાન (બંદર) હતું ત્યાં પહોંચ્યા. __(उवागच्छित्ता सगडसागडियं मोयंति इित्ता पोयवहणं सज्जेति, सज्जित्ता गणिमस्स य जाव चउनिहस्स भंडगस्स भरेंति ) ત્યાં પહોંચીને તે એ પિતાની ગાડીઓ તેમજ ગાડાંઓને છેડીને યાચિત નવીન ઉપકરણથી વહાણ તૈયાર કર્યું. વહાણને સુદૃઢ રીતે તૈયાર કરીને તેઓએ ગાડી તેમજ ગાડાંઓની વેચાણની બધી વસ્તુઓ વહાણુમાં યથાસ્થાને ગોઠવી દીધી. ( तंदुलाण य संभियस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरयस्स य उदयस्स य उदयमाणाण य ओसहाण य भेसज्माण य त गस्स य, कटुस्स य आव For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy