________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकाङ्गसूत्र खलु अस्माकं गणिमं गणयित्वा व्यवहारयोग्यं यथा नालि केरपूगीफलादिकं, परिमं यत् तुलाधृतं व्यवहारयोग्यं भवति तद् धरिमम् , मेयं यत्-सेटिकादिभिर्मीयते तद् मेयम् , परिच्छेचं यत्-गुणतः परिच्छेद्यते परीक्ष्यते वस्त्ररत्नादि, तत् परिच्छेद्यं, च भाण्डकं चतुर्विधं क्रयाणकं गृहीत्वा लवणसमुद्रं पोतवहनेन अवगाहितुम्-उत्तरीतुम् , इति कृत्वा इति निश्चित्य, अन्योन्य-परस्परम् रतमध चतुर्विधं क्रयाणकं गृहीत्वा नौकायानेन लवणसमुद्रसंतरणरूपमर्थ प्रतिशृ. ध्वन्ति-स्वीकुर्वन्ति । प्रतिश्रुत्य स्वीकृत्य गणिमं च ४ गृह्णन्ति, गृहीत्वा शकटी शाकटिक लघुशकटमहाशकटानां समूहं च सज्जयन्ति-नूतनरज्ज्वायुपकरणैः ( सेयं खलु अम्हं गणिमं, धरिमं, च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तए ) गणिम - गिनती करके व्यवहार योग्य-जैसे नारियल, पूगीफल आदि, धरिम-तुला पर तौलकर व्यवहार योग्य-जैसे सस्यादि, मेय सेटिकादि से प्रमाण कर व्यवहार योग्य, और परिच्छेद्य-गुणसे परीक्षा कर व्यवहार योग्य-जैसे वस्त्र रत्न आदि इन चार प्रकार के क्रयाणक को दो नौकाओंमें भर कर हम लोग पाहर लवणसमुद्रको पार कर चलें-इसमें हम लोगोंको बहुत लाभ होगा।
(त्ति कटु अन्नमन्नं एयमढे पडिसुणति, पडिसुणित्ता गणिमं च ४ गेहंति, गेण्हित्ता सगडसागडियं भरेंति ) इस प्रकार परस्पर विचार कर उन सब ने एक मत हो इस चतुर्विध क्रयाणक को लेकर नौका से लवण समुद्र को पार करने रूप अर्थ को स्वीकार कर लिया।
( सेयं खलु अम्हं गणिमं, धरिमं च मेज्जं च परिच्छेज्जं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तए)
ગણિમ- ગણીને વ્યવહાર (વેપાર) કરી શકાય જેમ કે નારિયેળ, સેપારી, વગેરે ધરિમ–ત્રાજવાં માં જોખીને વ્યવહાર (વેપાર) કરી શકાય જેમકે ધાન વગેરે, મેય-માપના પ્રમાણથી વ્યવહાર (૫૨) કરી શકાય જેમકે તેલ વગેરે અને પરિચ્છેદ્ય-ગુણથી પરીક્ષા કરીને વ્યવહાર કરી શકાય જેમકે વસ્ત્ર રત્ન વગેરે આ ચારે જાતની વસ્તુઓ વિકય માટે બે નૌકાઓમાં લાદીને આપણે લેકે બહાર લવણસમુદ્રને પાર કરીએ તે આપણને ખૂબ લાભ થશે. __ (त्ति कटु अन्नमन्नं एयमढे पडिसुणेति, पडिसुणित्ता गणिमं च ४ गेण्हंति, गेण्हित्ता सगडसागडियं भरेंति )
આ રીતે ચારે જાતની વેપારની વસ્તુઓ નૌકાઓમાં મૂકીને લવણસમુદ્રને પાર કરવાની બધાએ સર્વસમ્મતિથી સ્વીકારી. અને સ્વીકારીને તેઓએ
For Private And Personal Use Only