________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिणो टी० अ० ८ अङ्गराजचरितनिरूपणम् ३१
मूलम्--तेणं कालेणं तेणं समएणं अंगनाम जणवए होस्था, तत्थणं चंपा नामं णयरी होत्था, तत्थणं चंपाए नय. रीए चंदच्छाए अंगराया होत्था, तत्थ णं चम्पाए नयरीए अरहन्नगपामोक्खा वहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तएणं से अरहन्नगे समणोवासए याविहोस्था अहिगयजीवाजीवे वन्नओ, तएणं तेसिं अरहन्नगपामोक्खाणं संजुत्ता णावावाणियगाणं अन्नया कयाइं एगयओ सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पज्जित्था-से यं खलु अम्हं गणिमं धरिमं च मेजं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तए त्ति कटु अन्नमन्नं एयमहं पडिसुणति, पडिसुणित्ता गणिमं च ४ गेण्हंति । गेण्हित्ता सगडसागडियं भरेंति, भरित्ता सोहणसि तिहिकरणदिवसनक्खत्तमुहुत्तसि विपुलं असण०४उवक्खडावेंति मित्तणाइ० भोअणवेलाए भुंजावेंति जाव आपुच्छंति, आपुच्छित्ता सगडिसागडियं जोयंति, जोइत्ता चपाए नगरीए मझ मज्झेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छइ, उवागच्छित्ता सगडिसागडियं मोयंति, मोइत्तापोयवहणं सजेति, सजित्ता गणिमस्स य जाव चउठिवहस्स भंडगस्स भरेंति, तंदुलाण य संमियस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयस्स उदयमायणाण य ओसहाण य भेसज्जाण य तणस्स य कटस्स य आवरणाण य पहरणाण य अन्नसिं च बनणं पोयवहणपाउग्गाणं दव्वाणं पोयवहणं भरेंति । सोहणंसि
For Private And Personal Use Only