________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
३२०
ज्ञाताधर्मकथाजसत्रे ऽतिशयेन प्रमुदितो भूत्वा प्रतिशृणोति आज्ञामङ्गीकरोति, प्रतिश्रुत्य-स्वीकृत्य. यत्रैव रक्षक गृहं यत्रैव चातुर्धष्टोऽश्वरथो वर्तते तौवोपागच्छति, उपागत्य चातु घण्टमश्वरथ प्रतिवल्पयति-सज्जयति, प्रतिकल्प्य चातुर्घण्टमश्वरथ सज्जीकृत्य दृरुढा-समारूढः सन् यावत्-हयगजमहाभट चटकरेण सहितः साकेतात् साकेतनगराद् निगच्छति, निर्गत्य यौव विदेहजनपदः यौव मिथिलानगरी तत्रव प्रधारयति गमनाय-गंतुं प्रवृत्तः प्रस्थित इत्यर्थः । इति प्रतिबुद्धिनामकस्य राज्ञः सम्बन्धः कथितः ॥ सू०१७॥ जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ ) स्वीकार कर पहिले वह अपने घर गया। __वहां जाकर फिर वह जहां चार घंटो से युक्त अश्वरथ रखा था वहाँ गया ( उवागच्छित्ता चाउरघंटं आसरहं पडिकप्पावेइ ) वहां जाकर उम ने उसे चातुर्धट रथ को अच्छी तरह सज्जित कर वाया (पडि कप्पावित्ता दुरुढे जाव हय गय महया भडचड गरेणं साएपाओ णि. गच्छइ ) जब रथ अच्छी तरह सज्जिन हो चुका तो वह बाद में उस पर आरूढ़ हुआ-और हय, गज, महा भटों के ममूह से युक्त होकर साकेत नगर से बाहिर निकला (णिग्गच्छित्ता जेणेव विदेह जणवए जेणेव मिहिला गयहाणी तेणेव पहारेत्थ गमणाए निकल कर फिर वह जहां विदेह जनपद और उम में भी जहां वह मिथिला राजधानी थी उस ओर चल दिया। सूत्र "१७" હર્ષિત તેમજ સંતુષ્ટ થયું અને તેણે મિથિલા રાજધાની જવાની રાજાની माज्ञा स्वाक्षरी. ( पडिसुणित्ता जेणेव सए गेहे जेणेव चाउग्घटे आसरहे तेणेव उवागच्छइ ) २०ीरीत सौ पडसा पोताने ३२ गयी.
ઘેર પહોંચીને તે જ્યાં ચાર ઘંટડીઓ વાળે અશ્વરથ મૂકેલે હતું ત્યાં ગયો. ( वागरित्ता चउटे आसरहं पडिकप्पावेइ)
त्यांने तेथे यातुध રથને સારી પેઠે શણગાવ્યું. (पडिकापावित्ता दुरू ढे जाव हयगय महया भडवडगरेणं सोएया पो णिगच्छइ)
જ્યારે રથ સારી રીતે તૈયાર થઈ ગયે ત્યારે તેના પર સવાર થયે અને હાથી ઘોડા મહાભના દળની દ્ધાઓની સાથે સાથે સાકેત નગરથી महा२ नीयो.
(णिगच्छित्ता जेणेव विदेह जणवए जेणेव महिला रायहाणी तेणेव पहारेत्य गमगाए)
નીકળીને તે જે તરફ વિદેહ જનપદ અને મિથિલા રાજધાની હતી ते त२५ गयी. ॥ सूत्र" १७"॥
For Private And Personal Use Only