________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
श्रोताधर्मकथासूत्रे
सुप्रतिष्ठितकू मन्नतचारुचरणा, सुप्रतिष्ठितौ=गुष्ठुसंस्थानवन्तौ = कूर्मोन्नती=कूर्म पृष्ठ पर्युन्नतौ चारू = सुन्दरौ चरणौ यस्याः सा तथा, वर्णकः वर्णनं विशेषतो जम्बूद्वीपप्रज्ञप्त्यादौ द्रष्टव्यम् ।
ततः खलु प्रतिबुद्धिभूपः सुबुद्धेरमात्यस्यान्ति के एतमर्थ मल्लीकुमारी सौन्द यदि गुणवर्णनरूपं श्रुखा श्रवण गोवरीकृत्य, निशम्य = अर्थतोऽवधार्य श्री दामकाण्डजनितद्दर्षः = श्रीदामकाण्ड गुणश्रवणसं जातममोदः सन् तं शब्दयति आह्वयति, शब्दयिता एवमवादीत् - हे देवानुप्रिय ! गच्छ खलु त्वं मिथिला राजधानीं, तत्र खलु कुम्भकस्य राज्ञो दुहितरं प्रभावत्या देव्या आत्मनां मल्ली विदेहवरराजकमिन् ! वह विदेहराज की उत्तम कन्या मल्ली कुमारी अच्छे आकार वाले, कूर्म की पृष्ठ के समान उन्नत सुन्दर चरण वाली है । इस का विशेष वर्णन जंबूद्वीप प्रज्ञप्ति आदि में किया गया है ।
( तणं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए एयमहं सोच्चा जिसम्म, सिरिदामगंडजणितहासे दूयं सहावे ) इस प्रकार श्रीदाम कांड के गुणों के श्रवण से अत्यधिक हर्षित हुए प्रतिबुद्धि राजा ने सुबुद्धि अमात्य के मुख से मल्ली कुमारी के सौन्दर्य आदि गुणों का वर्णन सुनकर और उसे हृदय में निश्चित कर दूत को बुलाया (सद्दावित्ता एवं वयासी) बुलाकर उससे ऐसा कहा ( गच्छाहिणं तुमं देवाप्पिया ! मिहिलं रायहाणि ) हे देवानुप्रिय ! तुम मिथिला नाम की राजधानी को जाओ - ( तत्थ णं कुंभगस्स रण्णो धूयं पभावईए देवीए
सुपइट्ठिय कुम्मुन्नय चारूचरणा बन्नओ) डे स्वाभिन् ! ते विहेड राजनी ઉત્તમકન્યા મલીકુમારી સરસ આકારવાળા કાચબાની પીઠના જેવા સુંદર ઉન્નત ચરણવાળી છે. (તેમનું વિશેષ વર્ણન જ બુદ્ધીપ પ્રજ્ઞપ્તિ વગેરે માં કરવામાં આવ્યું છે.
( तणं पडिद्धि सुबुद्धिस्स अमच्चस्स अंतिए एयमहं सोच्चा णिसम्म सिरिदामगंडजणितहासे दूयं सदावेद )
આ પ્રમાણે સુબુદ્ધિ અમાત્યના મેઢેથી શ્રીદામકાંડના ગુણુ શ્રવણથી તેમજ મલ્ટીકુમારીના સૌદય વગેરે ગુણેાની ચર્ચા સાંભળીને તેને હૃદયમાં અવધારિત કરીને ખૂબજ હર્ષિત થયેલા પ્રતિબુદ્ધિ રાાએ દૂતને બેલાન્યા. ( सावित्ता एवं वयासी) जोसावीने तेने उछु - ( गच्छाहि णं तुम देवाणु पिया ! मिहिल रायहाणि ) डे हेवानुप्रिय ! तमे भिथिज्ञानी राजधानीमा नयाँ.
( तत्थणं कुंभगस्स रण्गो धूयं पमावईए देवीए अत्तयं मर्दित्र विदेदवरराय कण्णर्ग मम भरियत्ताए बरेहिं )
For Private And Personal Use Only