SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथाङ्गसूत्रे मितां मत्थयच्छिड्ड' मस्तकच्छिद्रां मस्तकोपरिभागे छिद्रयुक्तां 'पउमुप्पलप्पिहाणं पद्मोत्पलपिधानां-रक्तनीलकमलानि पिधानानि मस्तकच्छिद्रस्याच्छादनानि यस्या स्तां प्रतिमां = स्वतुल्यकृतिकपुत्तलिकां कारयति = शिल्पकारैनिर्मापयति । कारयित्वा सा मल्ली कुमारी यद् विउलं' विपुलं-बहुलम् , अशनपानखाध स्वाचं चतुर्विधमाहारम् आहारयति-भुङ्क्ते, ततः तस्मात्-'मणुनाओ' मनोज्ञाम् प्रियरसयुक्तात् अशनपानखाद्यस्वाद्यात् चतुर्विधाहारमध्यात् 'कल्लाकल्लि' कल्याकल्यिदिने दिने, एकमेकं पिण्डग्रास गृहीत्वा, तस्याः कनकमय्याः मस्तकच्छिद्राया यावत् प्रतिमाया मस्तके मस्तकोपरिभागवर्तिनि रन्ध्र प्रक्षिपन्ती एकमेकं ग्रासं निपातयन्ती 'विहरइ ' विहरति आस्ते स्म । ततस्तदनन्तरं खलु तस्यां कनकववेयं कणगमई मत्थयच्छिड्डु पउमुप्पलप्पिहाणं पडिमं करेइ ) उस माणिपीठिका के ऊपर अपनी जैसी-अपनी जैसी वयवाली अपने शरीर के सदृश प्रमाणवाली, अपने जैसे लावण्य आदि गुणों वाली एक सुवर्ण निर्मित पुत्तलिका शिल्पियों से बनवाई । उसके मस्तक में एक बड़ा सा छेद रखवाया। वह छेद रक्त नील कमल रूप ढक्कन से ढका हुआ था। (करित्ता जं विउलं असणं पाणं खाइमं साइमं आहारेइ तओ मणुन्नाओ असण ४ कल्लाकल्लि एग द्वारेणं पिउगहाय....विहरइ ) जब इस प्रकार की पुत्तलिका बनकर तैयार हो चुकी-तब उस मल्ली कुमारी ने विपुल मात्रा में अशन, पान, खाद्य और स्वाद्य रूप चतुर्विध आहार तैयार करवाया और स्वयं खाया-बाद में उस प्रियरसयुक्त आहार में से प्रतिदिन वह एक एक ग्राम को लेकर उस मस्तक छिद्र वाली सुवर्ण की पुत्तलिका के उस मस्तकोपरिभागवर्ती छेद में डालने लगी-(तएणं जोव्यणगुणोववेयं कणगमई मत्थयच्छिष्टुं पउमुप्पलप्पिहाणं पडिमं करेइ ) - તે મણિ પીઠિકા ઉપર શિલ્પ શાસ્ત્રીઓ પાસેથી પિતાના જેવી. પિતાના જેવા આયુષ્યની, પિતાના શરીર જેવા પ્રમાણની પોતાના જેવા લાવણ્ય વગેરે ગણવાળી એક સોનાની પૂતળી બનાવડાવી. તેના માથામાં એક મોટું કાણું ૨ખાવ્યું. તે કાણું રક્તનીલ કમળના ઢાંકણથી ઢાંકેલું હતું. (करित्ता जं विउलं असणं पाणं खाइमं साइमं आहारेइ तओ मणुन्नाओ असण ४ कल्लाकल्लि एगद्वारेणं पिउगहाय....विहरइ) જ્યારે આરીતે સેનાની પૂતળી તૈયાર થઈ ગઈ ત્યારે મલ્લી કુમારીએ અશન પાન ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતને પુષ્કળ પ્રમાણમાં આહાર તૈયાર કરાવડાવ્યું, અને હંમેશા તે આહારમાંથી પિતે જમતી, અને ત્યાર બાદ તેમાંથી એક કળીઓ લઈને કાણાવાળી સેનાની પૂતળીના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy