________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारधर्मामृतवर्षिणी टीका अ०८ मणिमयपुतलिका निर्माणादिनिरूपणम् २९७ पीठिकां च कृला मल्लीभगवत्याः समीपमागत्या वेदयन्ति स्म भवदीयादेशमनुसृत्य सर्व साधितमस्माभिरिति कथयन्ति स्मेत्यर्थः ॥ सु. १३ ॥
मूलम् - तणं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरितयं सरिव्वयं सरिसलावन्नजोव्वणगुणोववेयं कणगमई मत्थयच्छि पउप्पलप्पिहाणं पडिमं करेइ, करिता जं विउलं असणं पाणं खाइमं साइमं आहारेइ, तओ मणुन्नाओ असण ४ कल्ला कल्लि एगमेगं पिंडं गहाय तीसे कणगमईए मत्थयच्छिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तणं ती कणगमईए जाव मच्छयछिड्डाए पडिमाए एगमगसि पिंडेपक्खिप्पमाणे २ तओ गंधे पाउब्भवइ, से जहानामए अहिमडेइ वा जाव एतो अणिइतराए अमणामतराए॥ सू०१४॥
टीका- 'तपणं मल्ली' इत्यादि । ततस्तदनन्तरं खलु मल्ली = मल्लीकुमारी मणिपीठिकाया उपरि आत्मनः सदृशीं सदृशत्वं च सदृशवयस्कां स्वशरीरसदृशप्रमाणां लावण्ययौवनगुणपपेतां स्वसदृशलावण्यादिगुणैः सहितां, कनकमयीं सुवर्णनिमय पीठिका बनाई और बनाकर फिर वे मल्ली भगवती के पास आये - आकर कहने लगे- आपके आदेशानुसार हमने सब बनोकर यथावत् तैयार कर दिया है। सूत्र
66
१३ "
"
तणं मल्ली मणिपेढियाए ' इत्यादि० ।
टीकार्थ- (i) इसके बाद (मल्ली) मल्ली कुमारीने ( मणिपेढियाए raft अपणो सरिसियं सरितयं सरिव्वयं सरिसलावन्न जोव्वण गुणो અનાવી અને બનાવીતે તેઓ મલ્લી ભગવતીની સામે આવ્યા અને આવીને કહેવા લાગ્યા “ હૈ દેવાનુપ્રિ। હમારી આજ્ઞા પ્રમાણે અમે યથાવત બધું तैयार रावी हीधुं छे." ॥ सूत्र
("
૧૩ n ""
'तरण' मल्लीं मणिपेढियाएँ इत्यादि
टीअर्थ - (तएण ) त्यार माह ( मल्ली ) भहती कुमारीखे.
( मणिपेढिया उवरि अप्पणो सरिसियं सरितंय सरिव्वयं सरिस लावन
शा ३९
For Private And Personal Use Only
.