SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंगारधर्मामृतवर्षिणी टीका अ०८ मणिमयपुतलिका निर्माणादिनिरूपणम् २९७ पीठिकां च कृला मल्लीभगवत्याः समीपमागत्या वेदयन्ति स्म भवदीयादेशमनुसृत्य सर्व साधितमस्माभिरिति कथयन्ति स्मेत्यर्थः ॥ सु. १३ ॥ मूलम् - तणं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरितयं सरिव्वयं सरिसलावन्नजोव्वणगुणोववेयं कणगमई मत्थयच्छि पउप्पलप्पिहाणं पडिमं करेइ, करिता जं विउलं असणं पाणं खाइमं साइमं आहारेइ, तओ मणुन्नाओ असण ४ कल्ला कल्लि एगमेगं पिंडं गहाय तीसे कणगमईए मत्थयच्छिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तणं ती कणगमईए जाव मच्छयछिड्डाए पडिमाए एगमगसि पिंडेपक्खिप्पमाणे २ तओ गंधे पाउब्भवइ, से जहानामए अहिमडेइ वा जाव एतो अणिइतराए अमणामतराए॥ सू०१४॥ टीका- 'तपणं मल्ली' इत्यादि । ततस्तदनन्तरं खलु मल्ली = मल्लीकुमारी मणिपीठिकाया उपरि आत्मनः सदृशीं सदृशत्वं च सदृशवयस्कां स्वशरीरसदृशप्रमाणां लावण्ययौवनगुणपपेतां स्वसदृशलावण्यादिगुणैः सहितां, कनकमयीं सुवर्णनिमय पीठिका बनाई और बनाकर फिर वे मल्ली भगवती के पास आये - आकर कहने लगे- आपके आदेशानुसार हमने सब बनोकर यथावत् तैयार कर दिया है। सूत्र 66 १३ " " तणं मल्ली मणिपेढियाए ' इत्यादि० । टीकार्थ- (i) इसके बाद (मल्ली) मल्ली कुमारीने ( मणिपेढियाए raft अपणो सरिसियं सरितयं सरिव्वयं सरिसलावन्न जोव्वण गुणो અનાવી અને બનાવીતે તેઓ મલ્લી ભગવતીની સામે આવ્યા અને આવીને કહેવા લાગ્યા “ હૈ દેવાનુપ્રિ। હમારી આજ્ઞા પ્રમાણે અમે યથાવત બધું तैयार रावी हीधुं छे." ॥ सूत्र (" ૧૩ n "" 'तरण' मल्लीं मणिपेढियाएँ इत्यादि टीअर्थ - (तएण ) त्यार माह ( मल्ली ) भहती कुमारीखे. ( मणिपेढिया उवरि अप्पणो सरिसियं सरितंय सरिव्वयं सरिस लावन शा ३९ For Private And Personal Use Only .
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy