SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टोका अ० ८ मोहगृहनिर्माणस्वरूपनिरूपणम् २९३ मूलम्-तएणं सा मल्ली विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रूवण जोव्वणेण य लावन्नेण य अतीव २ उकिदुसरीरा जाया यावि होत्था, तएणं सा मल्ली देसूणवाससयजाया ते छप्पिरायाणो विउलेण ओहिणा आभोएमाणी २ विहरइ । तं जहा - पडिबुद्धिं जाव जियसत्तुं पंचालाहिवइं, तएणं सा मल्ली कोडुंबियपुरिसे सदावेइ, सदावित्ता एवं वयासी - तुब्भेणं देवाणुप्पिया! असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटुं, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गम्भघरए करेह, तसिं णं गब्भघरगाणं बहमज्झदेसभाए जालघरयं करेह, तस्सणं जालघरयस्त बहुम. ज्झदेसभाए मणिपोढियं करह, जाव पच्चप्पिणंति ॥सू०१३॥ टीका-'तपणं सा' इत्यादि-ततस्तदनन्तरं खलु सा मल्ली मल्लीनाम्नी 'विदेह रायवरकन्ना' विदेहराजवरकन्या विदेहो मिथिलाजनपदः, तस्य राजा कुम्भ कस्तस्य वराकन्या पुत्री ' उम्मुक्कवालभावा' उन्मुक्तबालभाषा, व्यपगतवाल्या वस्था यावत् रूपेण च यौवनेन च लावण्येन च अतीवातीवोत्कृष्टा उत्कृष्टकमल पुष्प के जैसा इनका मृदुल अंग था। विकसित नील कमल के समान गंध युक्त इनका निश्वास था। सूत्र “१२" . 'तएणं सा मल्ली ' इत्यादि । टीकार्थ-(तएणं) इसके बाद (विदेहरायवरकन्ना सा मल्ली) विदेह राजकी कन्या वह मल्ली (उम्मुक्क बालभावा) बाल्यावस्था का परित्याग कर (जाव स्वेण जोवणेण य लावन्नेण य अतीव २ उक्किट्ठसरीरा વગેરે જેવી એકદમ સ્વચ્છ હતી. તાજા કમળ પુષ્પના જેવાં તેમનાં સુકોમળ અંગો હતા. તેમને નિશ્વાસ પ્રકુટિલત નીલકમળ જે સુવાસિત હતું. આ સૂત્ર “૧૨ 'तएणं सा मल्ली' या टी--(तएणं) त्या२माह (विदेहरायवरकन्ना सा मल्ली) विहे अन्यां भक्ति (उम्मुक्कबालभावा) मय५५ वटावान (जाव रूवेण जोव्वणेण य For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy