________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ०८ प्रभावतीदेवी दोहदादिनिरूपणम् २८७ 'जल थलइत्यनन्तरं 'भासुरप्पभूएणं दसवन्नेणं' इति संग्रहः, माल्येन-पुष्प जातेन यावत्-अत्र यावच्छब्देन- 'अस्थुयपच्चत्थुयंसि ' इत्यारभ्य ' अग्याय माणीओ' इतिपर्यन्तस्य ग्रहणम्., दोहदं विनयति-पूरयति । ततः खलु सा प्रभावती देवी प्रशस्तदोहदा यावद् संपूर्ण दोहदा संमानित दोहदा विहरति.।
अथ भगवतस्तस्य तीर्थंकरस्य सकल जगत्कल्याणकरंजन्मकदाऽभवदिति जि. ज्ञासायामाह-' तएणं' इत्यादि ।
ततस्तदन्तरं खलु सा प्रभावती देवी नवसु मासेषु बहुप्रतिपूणेषु सर्वथा संपूर्णेषु तदनन्तरम् अर्धाष्टमेसु रात्रिंदिवेषु व्यतीतेषु योऽसौ हेमन्तानो हेमन्त ऋतु संज्ञकानां मार्गशीर्षदिफाल्गुनान्तानों प्रथमो मासः, द्वितीयः पक्षः मार्गशीर्ष शुद्धः मार्गशीर्षमासस्य शुद्धः शुक्ल: पक्षो वर्तते, तस्य- खलु एकादश्यां तिथौ पूर्वरात्रापररात्रकालसमये मध्यरात्रे अश्विनी नक्षत्र योग-चन्द्रयोगमुपागते-प्राप्ते
आदिकेपुष्पगुंथे हुए हैं और जो नेत्र को सुख देने वाले एवं सुखस्पर्श है जिसमें से सुगंध ही सुगंध चारों ओर फैल रही है रानिके पास लाकर उपस्थित किया । (तएणं सा पभावती देवी जल थलय जाव मल्लेणं जाव दोहलं विणेइ ) इसके अनन्तर उस प्रभावती देवीने जल थलके विकसित पंच वर्ण वाले प्रभूत पुष्पों से समाच्छादित हुई शय्या पर बैठकर शयन कर श्रीदामकाण्ड को कि जो पाटल (गुलाय) आदि के पुष्पों से गुंथा हुआ था यावत् गंध को फैला रहा था सूंघ कर अपने दोहले की पूर्ति की। (तएणं सा पभावती देवी पसत्थ दोहला जाव विहरह, तएणं सा पभावई देवी नवण्हं मामाणं बहु पडिपुण्णाणं अट्ठमाण य रत्तिं दियाणं जे से हेमंत्ताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्सणं एगारसीए पुव्वरत्तावरत्त० ओस्सिणीनक्खत्तेणं जोगमुवागएणं उच्चट्ठाणहिएसु गहेसु पमुइयपक्कीलिएस्सु जणवएस आरोग्गारोग्गं एगू मे मोटी मारे श्रीrisis ५५ पानव्यत। त्या दाव्या (तएण सा पभा. वती देवी जलथलय जाव मल्लेण जाव दोहल विणेइ ) त्या२ मा प्रभावती દેવીએ જળના વિકસિત પાંચરંગના પુષ્પથી સમાચ્છાદિત શય્યા ઉપર બેસી ને, શયન કરીને, પાટલ વગેરેના પુષ્પથી ગૂંથાયેલા સુવાસિત શ્રીદામકાંડને સુધીને પિતાના દોહદની પૂર્તિ કરી.
(तएणं सा पभावती देवी पसत्यदोहला विहरइ, तएणं सा पभावई देवी नवण्हं मासाणं बहुपडिपुण्णातं अट्ठमाणयराइंदियाणं जे से हेमंताणं पढ मेमासे दोच्चे पक्खे मग्गसिरसुद्धे तस्सणं एगारसीए पुत्वत्तावरत्त. आस्सिणीनक्खत्तेण जोग
For Private And Personal Use Only